Book Title: Atmaprabodh
Author(s): Jinlabhsuri, Buddhisagar,
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
जिनलाभ-
सरि विरचिते आत्म
प्रबोधग्रन्थे
43445CSUCCASIL
तश्चतुर्धा-नामजिनाः१ स्थापनाजिना: २ द्रव्यजिनाः ३ भावजिनाश्चेति । तेषां स्वरूपं त्विदंनामजिणा जिणनामा, ठवणजिणा जिणंदपडिमाओ। दवजिणा जिणजीवा, भावजिणा समवसरणट्ठ। ॥१२६॥
प्रकाशे व्याख्या-तत्र जिनानां ऋषभाजितसंभवादीनि यानि नामानि ते नामजिना उच्यते, ते च साक्षाजिनगु- परमात्मणवर्जिता अपि परमात्मगुणस्मरणादिहेतुत्वेन परमार्थसिद्धिविधायकत्वात्सुदृष्टिभिः सर्वदा स्मर्तव्या एव । ताखरूप दृश्यते च लोकेऽपि मंत्राक्षरस्मरणाज्जायमाना कार्यसिद्धिरिति १। तथा रत्नस्वर्णरजतादिमय्यः कृत्रिमा अकृ
निरूपण त्रिमा वा या जिनेंद्रप्रतिमास्ते स्थापनाजिना उच्यते । तेष्वपि च सामाज्जिनगुणा यद्यपि न विद्यते तथापि ते
TC+॥३१६ तात्त्विकजिनखरूपस्मारकत्वात्पश्यतां सम्यग्दृष्टीनां चित्ते परमशांतरसोत्पादकत्वादबोधिजंतूनां सद्बोधिप्राप्ति हेतुभूतत्वात् केवलिवचनैर्जिनतुल्यत्वाच्च शुद्धमार्गानुसारिभिः श्राद्धैर्द्रव्यतो भावतश्च सर्वदा निःशंकमेव वंद-21 |नीयाः पूजनीयाः स्तवनीयाश्च । साधुभिस्तु सर्वसावद्ययोगनिवृत्तत्वेन भावपूजैव कर्तव्या, तथैवागमे प्रतिपा-18 |दितत्वादिति । इह केचित्सुबुद्धिहीना ऐदंयुगीनाः श्रीवीरपरंपरातो बहिर्भूता मिथ्यात्वोदयपराभूताः स्वमतिकल्पितार्थसमारोपकाः श्रीमज्जिनोक्तानेकांतधर्मविलोपकाः प्रादुष्कृतदुष्टवाग्विलासास्तत्त्वतो जैनाभासाः श्रीमत्प-12 रमगुरुवचनोत्थापनजन्यानंतभवभ्रमणभयमवगणय्य स्वगृहीतासत्पक्षस्थिरीकरणार्थ मुग्धजनानां पुरस्तादुत्सूत्र प्ररूपणां कुर्वतःप्रवदंति यत्स्थापनाजिना ज्ञानादिगुणशून्यत्वान्न वंदनादियोग्याः,तद्वंदने हि सद्यः सम्यक्त्वनाशः स्यात्, आगमेऽपि तद्वंदनाथधिकारो नास्ति, किंबहुना ? आधुनिकैरेव स्वमाहात्म्योद्भावनार्थ जिनचैत्यस्थापना
ABAR
JainEducation Inte
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362