Book Title: Atmaprabodh
Author(s): Jinlabhsuri, Buddhisagar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 330
________________ जिनलाम हतीय प्रकाशे ग्रामो दूरेऽस्ति अतो मार्गे कांचित्कथां कथय त्वं, चेन्न नानासि तर्हि अहं कथयामि, त्वं शृणु, एकस्मिन्नगरे एक- BI हस्तप्रमाणं देवगृहं, तत्र चतुर्भुजो देवोऽस्ति'। इत्थं पुनः पुनरुक्तोऽपि स मणिर्यावन्न जजल्प तावत्स मूो रुष्ट परि विरचिते त | सन्मणिमुवाच-'अरे! त्वं यदि हुंकृतिमात्रमपि मे न ददासि तर्हि वांछितार्थसंपादने तव कीदृशी आशा?, अथवा | सर्वविरति आत्म चिंतामणिरिति ते नाम मृषा नास्ति, किंतु सत्यमेव, यतस्त्वत्प्राप्तित एव मनसि चिंता न स्फुरति । किंच योऽहं प्रबोधनन्थे ४ रब्बातविना क्षणमपि स्थातुं न शक्नोमि सोऽहं त्वदर्थ क्रियमाणेनोपवासत्रिकेण तु मरणमेव प्राप्नुयां, तत एवं ॥३१॥ ॥३१॥ मन्येऽनेन वणिजा मम मारणहेतोस्त्वं वर्णितोऽसि, तस्मात्त्वं तत्र गच्छ यत्र पुनम दृष्टिगोचरो न भवे' इत्युत्तवातेन समणिरेप्रोत्सारितः। तदा आनंदितो जयदेवः सद्याप्रणतिपूर्वकं चिंतामणि गृहीत्वासंपूर्णमनोरथा सन् निजनग राभिमुखं चचाल । मार्गे चमहापुरे नगरे मणिप्रभावादुल्लसितविभवसंभारः स कुमारः सुबुद्धिश्रेष्ठिनः पुत्री रत्नवहै तीनाम्नी परिणीय बहुपरिकरसंयुक्तो हस्तिनापुरं संप्राप्तः, स्वमातापित्रोचरणेषु प्रणतश्च । तदा तादृशसमृद्धियुक्त |तं विलोक्यानंदितौ मातापितरौ तस्य बहुप्रशंसां चक्रतुः, स्वजनाःसन्मानं विदधुः,शेषजनाश्च स्तवनां चक्रुः, स्वयंच ६ यावजीवं सुखी जातः। इति धर्मरत्नप्राप्तौ पशुपालजयदेवयोरुपनयः । इत्युक्तं सप्रसंगं छद्मस्थाश्रितसर्वविरतिस्वरूप।। इत्थं स्वरूपं परमात्मरूप-निरूपकं चित्रगुणं पवित्रं । सुसाधुधर्म परिगृह्य भव्या, भजंतु दिव्यं सुखमक्षयं च ॥१॥ प्राक्तनसदग्रंथानां, पद्धतिमाभित्यं वर्णितोऽत्र मया। साध्वाचारविचार:, शुद्धो निजकात्मशुद्धिकृते ॥२॥ इति श्रीमबृहत्खरतरगच्छाधीश्वरजिनभक्तिसूरींद्रपदपद्मसमाराधकश्रीजिनलाभसूरिसंगृहीते आत्मप्रबोधग्रन्थे संक्षेपतः सर्वविरतिवर्णनो नाम तृतीयः प्रकाशः समामः। ACADREASE Jain Education Inter merFor Private & Personal use only Kolwww.jainelibrary.org

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362