Book Title: Atmaprabodh
Author(s): Jinlabhsuri, Buddhisagar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 334
________________ जिन लाभपूरि विरचिते आत्म प्रबोधग्रन्थे ॥३१८ ॥ Jain Education Internationa पूजायाश्च यद्यधर्मत्वं स्यात्तर्हि आगमोक्तं हितसुखमोक्षादिफलस्वं विरुध्येत, अधर्मस्य तु प्रतिपदं तिर्यग्ननरकगत्यादिफलत्वाभिधानात् । तथा पिष्पलादिमूले सचित्तजलसेचनादिविधानं च जिनधर्मश्रद्धापा एव विरोधित्वेन स्पष्टं मिथ्यात्वनामेव कार्यमिति प्रतीतमेव । तथा सम्यक्तित्वनामन्यदेववंदना देस्तु राजाभियोगाद्याकारेभ्योऽन्यत्रागमे सर्वथैव परिहारः प्रोक्तोऽस्ति, तत उत्सर्गतस्तद्विधानेन सम्यक्त्वनाश एव स्यादिति । अथोक्तार्थस्यैव प्रतिपा (दकानि ) दिकानि कतिचिदागमवचनानि दर्श्यन्ते । तत्र तावद् ज्ञाताधर्मकथासूत्रोक्तिर्यथा - तए णं सा दोवई रायवरकण्णा जेणेव मज्जणधरे तेणेव उवागच्छ, २ त्ता व्हाया कयवलिकम्मा कयको यमंगलपायच्छित्ता सुद्धपावेसाई मंगल्लाई वस्थाइं पवरपरिहिआ मज्जणघराओ पडिनिक्खमइ, २ त्ता जेणेव जिणहरे तेणेव उवागच्छह, २ त्ता जिणहरं अणुपविसह, २ त्ता जिणपरिमाणं आलोए पणामं करेइ, २ त्ता लोमहत्थयं परामुसह, २ त्ता एवं जहा सूरियाभो जिणपडिमाओ अच्चेइ तहेव भाणिअव्वं, जाव धूवं डहइ, वामं जाणुं अंचेइ, २ त्ता दाहिणं जाणं घरणितलंसि निहहु तिक्खुत्तो मुद्धाणं धरणितलंसि निअंसेह, ईसिं पच्चुन्नमह, करयल जाव कट्टु एवं वयासी- नमो स्थु णं अरिहंताणं भगवंताणं जाव संपत्ताणं बंदइ नमसइ, २ ता जिणहराओ पडिनिक्खमह त्ति । राजप्रश्नीयो पांगेऽप्युक्तं - तए णं से सूरिआभे देवे पोत्थयरयणं गिरह, पोत्थयरणं मुयइ, २ त्ता पोत्थयरयणं विहाडित्ति, २ त्ता पोत्थंयरयणं वाएत्ति, २ त्ता धम्मियं ववसायं पडिगिण्हइ, २ सा पोत्थयरयणं पडिनिक्खिवति, २त्ता सीहासणाओ अन्भुट्टेह, २ त्ता ववसायसभाओ परत्थिमिल्लेणं दारेणं पडिनिक्खमह. २ ता For Private & Personal Use Only चतुर्थ प्रकाशे परमात्म तास्वरूप निरूपणम् ॥३१८॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362