________________
जिन लाभपूरि विरचिते
आत्म
प्रबोधग्रन्थे ॥३१८ ॥
Jain Education Internationa
पूजायाश्च यद्यधर्मत्वं स्यात्तर्हि आगमोक्तं हितसुखमोक्षादिफलस्वं विरुध्येत, अधर्मस्य तु प्रतिपदं तिर्यग्ननरकगत्यादिफलत्वाभिधानात् । तथा पिष्पलादिमूले सचित्तजलसेचनादिविधानं च जिनधर्मश्रद्धापा एव विरोधित्वेन स्पष्टं मिथ्यात्वनामेव कार्यमिति प्रतीतमेव । तथा सम्यक्तित्वनामन्यदेववंदना देस्तु राजाभियोगाद्याकारेभ्योऽन्यत्रागमे सर्वथैव परिहारः प्रोक्तोऽस्ति, तत उत्सर्गतस्तद्विधानेन सम्यक्त्वनाश एव स्यादिति । अथोक्तार्थस्यैव प्रतिपा (दकानि ) दिकानि कतिचिदागमवचनानि दर्श्यन्ते । तत्र तावद् ज्ञाताधर्मकथासूत्रोक्तिर्यथा - तए णं सा दोवई रायवरकण्णा जेणेव मज्जणधरे तेणेव उवागच्छ, २ त्ता व्हाया कयवलिकम्मा कयको यमंगलपायच्छित्ता सुद्धपावेसाई मंगल्लाई वस्थाइं पवरपरिहिआ मज्जणघराओ पडिनिक्खमइ, २ त्ता जेणेव जिणहरे तेणेव उवागच्छह, २ त्ता जिणहरं अणुपविसह, २ त्ता जिणपरिमाणं आलोए पणामं करेइ, २ त्ता लोमहत्थयं परामुसह, २ त्ता एवं जहा सूरियाभो जिणपडिमाओ अच्चेइ तहेव भाणिअव्वं, जाव धूवं डहइ, वामं जाणुं अंचेइ, २ त्ता दाहिणं जाणं घरणितलंसि निहहु तिक्खुत्तो मुद्धाणं धरणितलंसि निअंसेह, ईसिं पच्चुन्नमह, करयल जाव कट्टु एवं वयासी- नमो स्थु णं अरिहंताणं भगवंताणं जाव संपत्ताणं बंदइ नमसइ, २ ता जिणहराओ पडिनिक्खमह त्ति । राजप्रश्नीयो पांगेऽप्युक्तं - तए णं से सूरिआभे देवे पोत्थयरयणं गिरह, पोत्थयरणं मुयइ, २ त्ता पोत्थयरयणं विहाडित्ति, २ त्ता पोत्थंयरयणं वाएत्ति, २ त्ता धम्मियं ववसायं पडिगिण्हइ, २ सा पोत्थयरयणं पडिनिक्खिवति, २त्ता सीहासणाओ अन्भुट्टेह, २ त्ता ववसायसभाओ परत्थिमिल्लेणं दारेणं पडिनिक्खमह. २ ता
For Private & Personal Use Only
चतुर्थ प्रकाशे
परमात्म
तास्वरूप
निरूपणम् ॥३१८॥
www.jainelibrary.org