________________
S
है कृताऽस्ति । किंच तत्पूजनादौ साक्षाजीवहिंसा दृश्यते, यत्र च जीवहिंसा स्यात्तत्र न धर्मो, धर्मस्य दयामूलत्वा-121 अनलामभिधानात्, तस्मान्निजसम्यक्त्वमक्षतं रक्षितुमिच्छतां प्राणिनां तदर्शनमपि कर्तुमयुक्तं, यत्पुनः पूर्वजादिसंतु-12 सरि ला
प्रकाशे विरचिते टयर्थ पिष्पलादिवृक्षमूले सचित्तजलसेचनादौ मिथ्यात्विदेवपूजनादौ च प्रवर्तनं तत्र न सम्यक्त्वनाशः, श्राद्धानां 15
परमात्मसंसारितया एतादृशकार्येष्वधिकृतत्वादित्यादि । अथात्रागमोक्तिमनुसृत्य सद्भुतयुक्त्या तदसत्पक्षनिराकरणाय
तास्वरूप प्रबोधग्रन्थे किंचित्प्रतिवचनमुच्यते-तत्र तावत्स्थापनाजिनानां तात्त्विकजिनस्वरूपस्मारकत्वादिप्राग्दर्शितसद्धर्मयुक्तत्वं प्रत्य- निरूपण ॥३१७॥
क्षादिप्रमाणसिद्धमस्ति, अतस्तेषां सर्वथा गुणशून्यत्वाभावाद्वंदनादियोग्यत्वमेव, तद्दर्शनवंदनादिना हि सद्यः ॥३१७॥ शुभध्यानप्रादुर्भावात्प्राणिनां सम्यक्त्वस्य नैर्मल्यं संपद्यते, तस्मात्तेषां सम्यक्त्वनाशः स्यादित्युक्तिः सर्वथा | मिथ्यात्वमलिकैवेति न सुधीभिरादर्तव्या। किंच यत्र चित्रलिखिताऽपि स्त्री भवति तत्र साधूनामवस्थानमाचारांगादौ निषिद्धमस्ति, साक्षात्स्त्रीगुणवर्जिताया अपि तस्या आकृतिमात्रेणैव विकारकारणत्वात् । ततो यदि तस्या दर्शनाद्विकारः समुत्पद्यते तर्हि परमशांतरसानुकूलसौम्याकारधारिण्याः श्रीजिनप्रतिमाया दर्शनात्सुबु
दीनां सयानसंभवः किं न स्यात् ?, अर्थात्स्यादेवेति सुधीभिर्विवैकतो विभाव्यं । यत्पुनस्तैरागमेषु जिनचैत्यवं. पदनाद्यधिकारस्य नास्तित्वमुक्त, चैत्यस्थापनायाश्चाधुनिकत्वं दर्शितं, पूजायाश्च हिंसारूपत्वेनाधर्मत्वमुक्तं, वृक्षा
दिसेचनमिथ्यात्विदेवपूजनादौ च सम्यक्त्वस्याविध्वंसः प्रोक्तस्तदपि सर्वमुन्मत्तप्रलपनमिव सर्वथैवायुक्तं, यत आगमेषु स्थाने स्थाने जिनचैत्यवंदनपूजनाधिकारो विद्यते, अत एव च तत्स्थापनाया अपि प्राचीनत्वं सिद्धं ।
15- 15535AGA
Main Education Inteme!
For Private & Personal use only
w
ww.jainelibrary.org