Book Title: Atmaprabodh
Author(s): Jinlabhsuri, Buddhisagar,
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
चतुर्थ
जिनलाम
सरि विरचिते
आत्मअयोधान्ये ॥३२०॥
**SASARASHTRACKS
णं चंदप्पभरयणवइरवेरुलियविमलदंड कंचणमणिरयणभत्तिचित्तं कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमघमघंतगंधुत्तमाणुविद्धं च धूमवटि विणिम्मुयंत वेरुलियमयं कडच्छुअं परगहिअ पयत्तेणं धूवं दाऊण जिणवराणं अट्ठसंयवि-14]
प्रकाशे सुद्धगंथजुत्तेहिं अत्थजुत्तेहिं अपुणरत्तेहिं महावित्तेहिं संथुणइ, २त्ता सत्तट्ठपयाई ओसरह, २ त्ता वामं जाणुं *
परमात्मअंचेह, २त्ता दाहिणं जाणुं धरणितलंसि निहहु तिख्खुत्तो मुद्धाणं धरणितलंसि निवाडेइ, ईसि पच्चुण्णमइ, २
ताखरूप त्ता करयलपरिग्गहिअं सिरसावत्तं दसनहं मत्थए अंजलि कडु एवं वयासी-नमो त्यु णं अरिहंताणं जाव ठाणं निरूपणम् | संपत्ताण त्ति कटु वंदह नमसइ त्ति । तथा जीवाभिगमोपांगेऽपि विजयदेववक्तव्यतायामयमेवालापको विजय- ॥३२॥ देवाभिलापेन प्रोक्तोऽस्ति, स तत एव बोध्यः । एवं विधेषु बहुष्वालापकेषु सम्यक्त्विदेवमनुष्याचरितजिनपूजाधिकारस्य साक्षाद्दर्शनात्कथं तन्नास्तित्वं वक्तुं शक्यते सम्यक्त्विभिः? इति विवेकिभिर्भाव्यं । यत्तु इहाधिकारे तैर्जनाभासैः स्वयं मिथ्यावृष्टित्वेनापरानपि मिध्यादृष्टितया विलोकमानैः सम्यक्त्ववत्या अपि द्रौपद्या मिथ्यादृष्टित्वमुक्तं, तथा जिनगृहशब्दस्य सिद्धायतनशब्दस्य च मौलमर्थमुन्मूल्य कामदेवयक्षादिगृहरूपो नवीनोऽर्थः प्ररूपितस्तत्रोच्यते-यदि द्रौपद्या मिथ्यादृष्टित्वेन कामदेवपूजा कृता भवेत्तथा सूर्याभप्रभृतिदेवैयक्षादिपूजा कृता भवेत्तर्हि ते द्रव्यपूजांते नमो त्थु• इत्यादि शक्रस्तवनं कथं पठेयुः १, तत्पाठस्तु आगमे साक्षाद् दृश्यते, इति कथं तदपलापः कत्तुं शक्यः, तथा वैमानिकादिदेवाः स्वतो हीनपुण्यानां यक्षादीनां पूजनं कथं कुर्युः ? इति । किं|च यदि द्रौपदी श्राविका न भवेत्तर्हि नारदे आगतेऽभ्युत्थानादिकमकरिष्यतू, तदकरणाच सा नियमात् श्रावि
ॐॐॐ
lain Educaton inte
For Private & Personal Use Only
Jvww.jainelibrary.org

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362