Book Title: Atmaprabodh
Author(s): Jinlabhsuri, Buddhisagar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 324
________________ बिनलाभ विरचिते आत्मप्रबोधान्ये ॥३०८॥ हतीय प्रकावे सर्वविरति खम ॥३०८ CSCAR प्रतिमा, ततः प्रथमाद्वितीयातृतीयाशब्दरुपात्ता । अष्टमी नवमी दशमी च प्रतिमा एकैका सप्तरात्रिंदिवप्रमाणा, तत एकादशी अहोरात्रिकी प्रतिमा, द्वादशी चैकरात्रिकी एव, इत्येवं भिक्षुप्रतिमानां-साधुप्रतिज्ञाविशेषाणां द्वादशकं भवतीति । तत्र मासिक्या प्रतिमायामन्नस्य पानस्य च प्रत्येकमेकैकैव अव्यवच्छिन्नदानरूपा दत्तिर्भ| वेत्, द्वैमासिक्यां दत्तिद्वयं, त्रैमासिक्यां दत्तित्रयं, एवं यावत्सप्तमासिक्यां भक्तस्य पानस्य च सप्त सप्त दत्तयः स्युः। ततः सप्तरात्रिदिनप्रमाणायामष्टम्यां प्रतिमायामपानकेनैकांतरोपवासेनासितव्यं, पारणके चाचाम्लं कर्तव्यं, | दत्तनियमस्तु नास्ति । तथा ग्रामादिभ्यो बहिरू मुखशयनाद्यासनेव स्थित्वा घोरोपसर्गाः सोढव्याः। ततो नवम्यामपि इदमेवानुष्ठानं, नवरं उत्कटिकत्वाद्यासनेन स्थातव्यं । दशम्यपीदृश्येव, नवरं तस्यां गोदोहिकाद्यासनेन स्थातव्यं । तत एकादश्यपि उक्तस्वरूपैव, केवलं तस्यामपानकं षष्ठभक्तप्रत्याख्यानं कार्य तथा प्रलंबभुज. त्वेन स्थातव्यं । ततो द्वादश्यामपि इदमेव विधानं, नवरमपानकमुपवासत्रयं कार्य, तथा निनिमेषनेत्रतया एकपुद्गलगतष्टितया लम्बितवाहुतया च स्थातव्यं । एतासां प्रतिपत्ता हि बज्रर्षभनाराच-ऋषभनाराच-नाराचअर्धनाराचादेरन्यतमसंहननयुक्तो भवति । तथा जघन्यतो नवमपूर्वस्य तृतीयं वस्तु यावत्, उत्कृष्टतस्तु किंचिदूनानि दशपूर्वाणि याबदधिगतसुत्रार्थो भवति । तथा-तवेण १ सुत्तेण २ सत्तेण ३, एगत्तेण ४ बलेण ५ य । तुलणा पंचविहा वुत्ता, पडिमं पडिवजओ ॥१॥ इति गाथोक्तेन तुलनापंचकेन परिकर्मणा प्रागेव भावितात्मा भवति। परिकर्मपरिमाणं चैवं-मासिक्यादिषु Jain Education Internal For Private & Personal Use Only AMw.jainelibrary.org

Loading...

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362