Book Title: Atmaprabodh
Author(s): Jinlabhsuri, Buddhisagar,
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
हतीय प्रकाशे
बिनलाम
सरि । विरचिते
आत्मप्रपोषनन्थे। ॥२७५॥
ASIA
तथा वचनगुप्तौ चिंत्यमानायां साधुः स्वाध्यायक्षणादन्यत्र काले प्रायो मौनमेवाश्रित्य तिष्ठति, भ्रूहस्तादिसंज्ञामपि न करोति, तथाविधप्रयोजने तु सति सत्यमसत्यामृ(षं च)षा वचनं भाषते, तत्र यद्वस्तुप्रतिष्ठाशया उच्यते तत्सत्यं, यथा-अस्ति जीवः कर्ता भोक्ता चेत्यादि । यत्पुनः प्रतिष्ठाशां विनोच्यते तदसत्यामृ(पं)षा, आमंत्र
देशविरति
खरूपं णाज्ञापनादि, यथा-भो देवदत्त! इदं कार्य कुर्वित्यादि । इह सत्यमपि यत् श्रोतुः प्रियं निरवद्यं च भवेत्तदेव वचनं
॥२७५॥ ब्रूते, अप्रियस्य सावद्यस्य च सत्यस्यापि क्रोधोत्पत्तिजीवघातादिबनर्थहेतुत्वेनासत्यप्रायत्वात्तत्परिहारं कुरुते, पुनः प्रयोजनं विना निरवद्यमपि वातूलवद्यथा तथा न ब्रूते। अथ सत्यमपि प्रियमेव ब्रूते इति यदुक्तं (तत्रोच्यते)नृपसचिवेभ्यनरादीं-स्तथैव जल्पयति न खलु काणादीन् । न च संदिग्धे कार्ये, भाषामवधारिणी ब्रूते ॥ ११२॥
व्याख्या-नृपो-राजा, सचिवो-मंत्री, इभ्यनरः-श्रीमान पुरुषस्ते आदयो येषां ते तान् , आदिशब्दात् सामंतश्रेष्ठिसार्थवाहादीन् तथैव जल्पयति-आह्वयति, यथा ते नृपत्वादिभावेन संति, एतावता नृपति नृपतिरिति, मंत्रिणं मंत्रीति, इभ्यं इभ्य इति ब्रूयादित्यर्थः। तथा चाचारांगसूत्र-जे यावन्ने तहप्पगारा तहप्पगाराहिं भ साहिं बूया नो कुप्पंति माणवा ते आवि तहप्पगारा तहप्पगाराहिं भासाहिं अभिकंख भासिज त्ति । न च | काणादिष्वपि अयं न्यायोऽनुसतव्य इत्याह-न खलु काणादीन् काणादिनाम्ना जल्पयति, आदिशब्दात्कुष्टिख-10 जकुब्जचौरादिग्रहणं । यदुक्तमागमे-तहेव काणं काणेति, पंडगं पंडगेति वा। वाहि वावि रोगित्ति, तेणं चोरे ति नोवए॥१॥त्ति। तथा संदिग्धे-संदेहविषयीभूते कार्य एवमेवैतदित्येवंरूपामवधारिणी भाषां न ब्रूते, किंतु वर्तः
4-NCHAR
Jain Education Inter
For Private & Personal use only
I
www.jainelibrary.org

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362