Book Title: Atmaprabodh
Author(s): Jinlabhsuri, Buddhisagar,
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
दतीय
प्रकारे
+
देशविरवि
+
॥२९६
+
जिनलाभ
18 भवंति, तेषु चाष्टादशसु मध्ये द्वादशसंधिभ्यो द्वादश पंशुलिका निर्गत्य उभयपाङवावृत्य वक्षःस्थलमध्यवर्त्य मूरि
& स्थ्नि लगित्वा पल्लिकाकारतया परिणमंति । तथा तस्मिन्नेव पृष्ठवंशे शेषषट्संधिभ्यः षट् पंशुलिका निर्गत्य पार्श्वद्वयं विरचिते
चावृत्य हृदयस्योभयतो वक्षःपंजरादधस्ताद शिथिलकुक्षेरुपरिष्टात्परस्परासंमिलितास्तिष्ठति, अयं तु कटाह इन्युआत्म- च्यते । तथा शरीरे प्रत्येकं पंच पंच वामप्रमाणे द्वे आंत्रे भवतः, तयोर्मध्ये एक स्थूलमन्यत्तनुकं, तत्र यत्स्थूल अपोषग्रन्थे
तेनोचारः परिणमति, यत्पुनस्तनुकं तेन प्रस्रवणं परिणमति । तथेह शरीरे द्वौ पाश्चौं भवतः-दक्षिणो वामश्च, ॥२९॥
तत्र यो दक्षिणः स दुम्वकारिपरिणाम:, यस्तु वामः पार्श्वःस सुखकारिपरिणामः । पुनरस्मिन् शरीरे षष्टयधिक शतं (१६० ) संधयो भवंति । अंगुलाद्यस्थिखंडमेलापकस्थानानि संधय उच्यते। पुनः सप्ताधिकं शतं (१०५) संखाणिकादीनि मर्माणि संति । तथा पुरुषस्य शरीरे मप्त शतानि नाभिप्रभवाः लसा भवंति, तत्र षष्ट्यधिक ९ शतं शिरा ऊर्ध्वगामिन्यो नाभेरारभ्य मस्तकं यावद्गच्छंति, ताश्च रसहर(प्यः)णा उच्यते, तासां चानुपघाते | |सति श्रोत्रचक्षुर्घाणजिह्वानां बलमुल्लसति, उपघाते च सति श्रोत्रादीनां बलं क्षीयते, तथा षष्टयधिकं शतमेव
चान्याः लसा अधोगामिन्यः पादतलमुपगता भवति, ताश्चानुपघाते सनि जंघावलकारिण्यः, उपघाते तु शिरोहै। वेदनांधतादीनि कुर्वति । तथा षष्ठयधिकं शतमेव अपरा गुदाप्रविष्टाः लसा भवंति, यासां बलेन वायुमूत्रं पुरीषं
च प्राणिनां प्रवर्तते, एतासां विधाते तु अर्शासि पांडुरोगो मलमूत्रवायुनिरोधश्च भवति । तथा षष्टयधिकं शत81 मेव चेतरास्तिर्यग्गामिन्यःशिरा हस्ततलमुपगताः संति, ताश्चानुपघाते सति बाहुबलकारिण्यः, उपघाते तु पार्श्व
5*5*CRECTOCALS
%
4
Jain Educator
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362