________________
दतीय
प्रकारे
+
देशविरवि
+
॥२९६
+
जिनलाभ
18 भवंति, तेषु चाष्टादशसु मध्ये द्वादशसंधिभ्यो द्वादश पंशुलिका निर्गत्य उभयपाङवावृत्य वक्षःस्थलमध्यवर्त्य मूरि
& स्थ्नि लगित्वा पल्लिकाकारतया परिणमंति । तथा तस्मिन्नेव पृष्ठवंशे शेषषट्संधिभ्यः षट् पंशुलिका निर्गत्य पार्श्वद्वयं विरचिते
चावृत्य हृदयस्योभयतो वक्षःपंजरादधस्ताद शिथिलकुक्षेरुपरिष्टात्परस्परासंमिलितास्तिष्ठति, अयं तु कटाह इन्युआत्म- च्यते । तथा शरीरे प्रत्येकं पंच पंच वामप्रमाणे द्वे आंत्रे भवतः, तयोर्मध्ये एक स्थूलमन्यत्तनुकं, तत्र यत्स्थूल अपोषग्रन्थे
तेनोचारः परिणमति, यत्पुनस्तनुकं तेन प्रस्रवणं परिणमति । तथेह शरीरे द्वौ पाश्चौं भवतः-दक्षिणो वामश्च, ॥२९॥
तत्र यो दक्षिणः स दुम्वकारिपरिणाम:, यस्तु वामः पार्श्वःस सुखकारिपरिणामः । पुनरस्मिन् शरीरे षष्टयधिक शतं (१६० ) संधयो भवंति । अंगुलाद्यस्थिखंडमेलापकस्थानानि संधय उच्यते। पुनः सप्ताधिकं शतं (१०५) संखाणिकादीनि मर्माणि संति । तथा पुरुषस्य शरीरे मप्त शतानि नाभिप्रभवाः लसा भवंति, तत्र षष्ट्यधिक ९ शतं शिरा ऊर्ध्वगामिन्यो नाभेरारभ्य मस्तकं यावद्गच्छंति, ताश्च रसहर(प्यः)णा उच्यते, तासां चानुपघाते | |सति श्रोत्रचक्षुर्घाणजिह्वानां बलमुल्लसति, उपघाते च सति श्रोत्रादीनां बलं क्षीयते, तथा षष्टयधिकं शतमेव
चान्याः लसा अधोगामिन्यः पादतलमुपगता भवति, ताश्चानुपघाते सनि जंघावलकारिण्यः, उपघाते तु शिरोहै। वेदनांधतादीनि कुर्वति । तथा षष्ठयधिकं शतमेव अपरा गुदाप्रविष्टाः लसा भवंति, यासां बलेन वायुमूत्रं पुरीषं
च प्राणिनां प्रवर्तते, एतासां विधाते तु अर्शासि पांडुरोगो मलमूत्रवायुनिरोधश्च भवति । तथा षष्टयधिकं शत81 मेव चेतरास्तिर्यग्गामिन्यःशिरा हस्ततलमुपगताः संति, ताश्चानुपघाते सति बाहुबलकारिण्यः, उपघाते तु पार्श्व
5*5*CRECTOCALS
%
4
Jain Educator
For Private & Personal Use Only
www.jainelibrary.org