SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ हती खरूपं चतुर्विंशतिवर्षाणि उत्कर्षतो गर्भवासो भवतीति । तिर्यग्जीवस्तु तिरश्चीनां गर्भे उत्कर्षतोऽष्ट वर्षाणि तिष्ठति, जिनलाभ सरि ततः परं तस्य विनाशः प्रसवो वा स्यादिति । ननु स्त्रीणां गर्भोत्पत्तियोग्यत्वं पुरुषापा च गर्भाधानयोग्यवीर्य प्रकारे विचितेयुक्तत्वं च कियत्कालं यावद्भवतीति चंदुच्यते-पंचपंचाशद्वर्षाणि यावत्स्त्रीणां योनिरम्लानित्वादर्भ गृह्णाति, ततः | देशविरति आत्म- परंतु आतवाभावात्प्रम्लायति । यदुक्तं निशीथचूर्णी-इत्थीए जाव पणपन्ना वासा न पूरंति ताव अमिलिणा प्रबोधग्रन्थेय जोणी अत्तवं भवति गभं च गृह्णातीत्यर्थः, पणपनवासाए पुण कस्सइ अत्तवं भवति नपुण गम्भं गिहा, ॥२९५५ पणपन्नाए परओ नो अत्तवं नो गम्भंगिण्हइ त्ति । तथा पंचसप्ततिवर्षाणि यावत्पुरुषो गर्भाधानयोग्यवीर्ययुक्तो | भवति, ततः परंतु प्रायेणैताहगवीर्य विजितः स्यात् , यदुक्तं-पणपन्नाइपरेणं, जोणी पमिलाइ य महिलिआणं। पणहत्तरिए परओ, होह अबीओ नरो पायं ॥ १।। ति । इदं हि वर्षशतायुषो जनानाश्रित्य द्रष्टव्यं, वर्षशतात्पपरतो वर्षशतद्वयं त्रयं चतुष्टयं चेत्यादियावत्पूर्वकोटिर्यामां स्त्रीणामायुर्भवति तासां सर्वायुषोऽर्द्ध यावद्योनिरम्ला-18 नित्वेन गर्भधारणसमर्था भवति, पुरुषाणां तु सर्वेषामपि पूर्वकोटिपर्यंतस्य स्वायुश्चरमो विंशतितमो भागोऽबीजो भवति, पूर्वकोटेपरिस्थितीनां तु युगलिकत्वेन सकृत्प्रमवधर्मत्वादवस्थितयौवनत्वाच नायं नियम इति । तथा इह शरीरे त्रीणि मातुः संबंधीनि अंगानि संति, तथाहि-मांसं १ शोणितं २ मस्तकभेजकं च ३ । त्रीणि च पितुः संबंधीनि अंगानि, तथाहि-अस्थि १ अस्थिमज्जा २ केशश्मश्रुरोमनखानि ३ चेति । अथ पुनर्देहस्यैव पृष्ठकरंडकमभृत्यवयवसंख्यादिकं प्रदश्यते-तत्र तावन्मनुष्यशरीरे पृष्ठवंशस्य अष्टादशसंख्या ग्रंथिरूपाः संधयो Jain Education Internet For Private & Personal use only ww.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy