SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ 55 तृतीय प्रकाशे * पृष्टिकुक्षिवेदनाः कुर्वति। तथाऽन्या: पंचविंशतिशिराः श्लेष्मधारिण्यो भवंति, इतराः पुनः पंचविंशतिरेव शिराः जिनलाम-पित्तधारिण्यो भवंति, दश च शिराः शुक्राख्यसप्तमधातुधारिण्यो भवंति । इत्थं नाभिप्रभवाणि सप्तशिराश-| सरि तानि (७००) पुरुषस्य शरीरे भवंति । स्त्रीणां तु त्रिंशता न्यूनानि नपुंसकस्य पुनर्विंशतिन्यूनानि स्युः। विरचिते देशविरति । तथाऽस्मिन् शरीरे नव शतानि अस्थिबंधननाड्यो भवंति, नव च रसवहा धमनीनाड्यः स्युः, तथा श्मश्रुके-18 आत्मअयोधान्ये शविना नवनवतिलक्षरोमकूपा भवति, तैस्तु सह सार्वास्तिस्रः कोटयो रोमकूपानां जायंते, तत्र इमणि कूर्च- | ॥२९७॥ ॥२९७॥ 18कचाः, केशास्तु शिरोरुहा इति। तथा मुखाभ्यंतरवर्तिमांसखंडरूपा जिह्वा देयेणात्मांगुलतः सप्तांगुलप्रमाणा भवति, तौल्ये तु मगधदेशप्रसिद्धेन पलेन चत्वारि पलानि भवति । अक्षिमांसगोलको तु द्धे पले। शिरस्तु अस्थिखेडरूपैश्चतुर्भिः कपालै निष्पद्यते, ग्रीवा पुनश्चतुरंगुलप्रमाणा भवति, मुखे चास्थिखंडरूपा दंता प्रायेण द्वात्रिं. शत्संख्या भवंति, हृदयांतर्वतिमांसखंडं तु सा पलत्रयं भवति, वक्षोंऽतर्गढमांसविशेषरूपं कालेयजं पुनः पंचविंशतिपलानि स्यात्। तथा शरीरे मूत्रस्य शोणितस्य च प्रत्येकमाढकं सर्वदेवावस्थितं भवति, पशायास्त्वख्ढकं, मत्सुलिं(मस्तुल)गस्य [भेजकस्य प्रस्थं, पुरीषस्य प्रस्थषट्कं, पित्तस्य श्लेमणश्च प्रत्येकं कुडवः, शुक्रस्य त्वर्द्धकुडवः | सर्वदाऽवस्थितो भवति । एतच्चाढकप्रस्थादिमानं बालकुमारतरुणादीनां दोअसईओ पसह' इत्यादिक्रमेणात्मीया लात्मीयहस्तमाश्रित्यानेतव्यं ।'उक्तं च-दोअसईओ पसई, दोपसईओ लेह आ, चत्तारि सेइआओकुलओ, चनारि कुल* अओ पत्थो. चत्तारि पत्था आढये. चत्तारि आढया दोणो इत्यादि। धान्यभृदवाङ्मुखीकतो हस्तोऽसतीत्युच्यते । 345675456+++ Jain Education Intem For Private & Personal use only Marww.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy