SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ इठीय प्रकारे अग्रे यथासूत्रमर्थो बोध्यः। इत्यमुक्तमानाच्च शुक्रशोणितादीनां यत्र हीनाधिक्यं भवति तत्र वातादिदूषितत्वेनेति | जिनलाभ- ज्ञेयं । तथा पुरुषस्य शरीरे पंच कोष्ठकानि भवंति, स्त्रियास्तुषट् । पुनः पुरुषस्य द्वौ की, द्वे चक्षुषी, द्वे घ्राणे, मुख, पायुरुपस्थश्चेत्येवं नव श्रोत्राणि (स्रोतांसि) स्युः, स्त्रियास्तु एतान्येव स्तनयुगलसहितानि एकादश भवंति, एतानि विरचिते देशविशी मनुजगतिमाश्रित्य बोध्यानि, तिर्यग्गतो त्वजादीनां द्विस्तनीनामेकादश श्रोत्राणि, गवादीनां चतुःस्तनीनां त्रयोबारमप्रबोधग्रन्थे दश, सूकर्यादीनामष्टस्तनीनां सप्तदश । इदं हि निर्व्याघाते बोध्यं, व्याघाते पुनरेकस्तन्या अजाया दश, त्रिस्त- ॥२९८॥ ॥२९८॥ न्याश्च गोदिशेति । तथा पुरुषस्य शरीरे पंच शतानि मांसपेश्यो भवंति, स्त्रीणां तु त्रिंशतान्यूनानि नपुंसकस्य पुनर्विशत्या न्यूनानि स्युः। तथाऽयं शरीरोऽनेकेषां महारोगाणामुत्पत्तिस्थानमस्ति । तत्र संसारस्थसर्वरोगसंख्या - यथा-पंचेव य कोडीओ, लक्खा अडसहि सहस नवनबई । पंचसया चुलसीई, रोगाणं हुंति संखाओ ॥ १॥ त्ति। इत्येवमस्थ्यादिसंघातरूपे विविधव्याधिकुलाकुलेऽस्मिन् शरीरे किं नाम स्वरूपतः शुचित्वं, न किंचिदपीति भावः ६॥ अथ सप्तमी आवभावना यथा-इह संसारे जीवा मिथ्यात्वाविरतिकषाययोगैरावैःप्रतिसमयं शुभाशुभहै। कर्मपुद्गलान गृह्णति । तत्र येषां पुण्यात्मनां चित्तानि नित्यं सर्वसत्त्वेषु मैत्र्या, गुणाभ्यधिकेषु प्रमोदेन, अवि-| नीतेषु माध्यस्थ्येन, दुःखितेषु च करुणया वासितानि संति ते शुभकर्माणि बध्नति, येषां पुनर्मनांसि आर्तरौ | द्रध्यानमिथ्यात्वकषाय विषयैः सर्वदाऽऽक्रांतानि संति तेऽशुभकर्माणि वनंतीत्यादिचिंतनमावभावना। उक्तं चमिच्छत्ताविरहकसाय-जोगदारेहिं जेहिं अणुसमयं । इह कम्मपुग्गलाणं, गहणं ते आसवा हुंति ॥१॥ त्ति ॥७॥ CREASILK Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy