Book Title: Atmaprabodh
Author(s): Jinlabhsuri, Buddhisagar,
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
इवीर
मरि
पितकरद्वयस्तिर्यप्रसारितपादयुगो यः पुरुषस्तदाकारोऽस्ति, यद्दा अघोमुखीकृतबृहच्छरावस्योपरि स्थितं यल्लघुविनलाभ
शरावसंपुटं तत्संस्थानो विद्यते । इदमत्र तात्पर्य-सप्तरज्जुविस्तारादधस्तनलोकतलादूर्ध्व स्तोकं स्तोकं संकुचन् विरचिते लोकस्तियग्लोके एकरज्जुविस्तृतो भवति, तत ऊर्ध्व क्रमेण विस्तारं भजन् ब्रह्मलोकस्य तृतीयप्रस्तटे पंचरज्जु
देशविशी आत्म- विस्तृतः स्यात्, ततः पुनः स्तोकं स्तोकं संक्षेपं भजन सर्वोपरितने लोकाग्रप्रदेशप्रतरे रज्जुविस्तृतो भवति, ततो प्रबोधग्रन्थे
भवति यथोक्तसंस्थानो लोक इति । तस्मिश्च धर्मास्तिकायादीनि षद्रव्याणि संति, तन्त्र या स्वभावतो गतिप्रवृ- A ॥३०॥ ॥३०॥
त्तानां जीवपुद्गलानां मत्स्थानां जलमित्र उपष्टंभकारी स धर्मास्तिकायः१। यः पुनः पथिकानां छायेव तेषामेव स्थितावुपष्टंभदायी सोऽधर्मास्तिकायः२। एतौ च द्वावपि प्रदेशतः प्रमाणतश्च लोकाकाशतुल्यो। तथा तेषामेव गतिस्थितिप्रवृत्तानामवकाशदानादवगाहनधर्माऽऽकाशास्तिकायः३। तथा चेतनालक्षणः कर्मणां कर्ता भोक्ता च जीवनधर्मा जीवास्तिकायः४।तथा महीमहीधराभ्रादिसमस्तवस्तूनां परिणामि कारणं पूरणगलनधर्मा पुद्गलास्तिकायः ५ । तथा वर्तनालक्षणोऽभिनवपौगलिकवस्तूनां जीर्णत्वापादकः समयक्षेत्रांतर्वर्ती कालः ६ । एतेषु पुद्गलद्र। व्यवर्जा(नि)णि सर्वाण्यप्यमूर्तद्रव्याणि, पुद्गलस्तु मूर्तः, तथा जीवद्रव्यवर्जा(नि)णि सर्वाण्यप्यचेतनद्रव्याणि ६
इति । ननु असंख्येयप्रदेशात्मके लोकाकाशेऽनंतानंतजीवद्रव्याणि, तेभ्योऽप्यनंतगुणाभ्यधिकानि पुद्गलद्रव्याणि च | IP कथमवतिष्ठते?, संकीर्णता कुतो न स्यात् ? इति चेदुच्यते-जीवद्रव्याणाममूर्तत्वान्न संकीर्णत्वं, पुद्गलानां तु मूर्त
त्वेऽपि प्रदीपप्रभादिदृष्टांतेन तथाविधपरिणामवैचित्र्यादेकस्मिन्नप्याकाशप्रदेशेऽनंतानंतपरमाण्वादिपुदलद्रव्याणा
ACCUS* +CCC
HAKARWACHA
Jain Education Inter
For Private & Personal use only
R
vww.jainelibrary.org

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362