Book Title: Atmaprabodh
Author(s): Jinlabhsuri, Buddhisagar,
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
है मसंकीर्णतया निवेशो भवति, किं पुनरसंख्येयेषु तेष्विति न कश्चिद्दोषः । यदुक्तं पूज्यवयः श्रीमदभयदेवसूरिभिः जिनलाम-5 श्रीमद्भगवत्यंगवृत्तौ त्रयोदशशतकस्य चतुर्थोद्देशके-आगासस्थिकारणमित्यादि-जीवद्रव्याणां चाजीवद्रव्याणां
तृतीय परि
प्रकाशे विरचिते 18च भाजनभूतोऽनेन चेदमुक्तं भवति-एतस्मिन्सति जीवाजीवानामवगाहः प्रवर्तते, एतस्यैव प्रश्रितत्वादिति ।
सर्वविरवि भास्म
भाजनभावमेवास्य दर्शयन्नाह-एगेण वीत्यादि-एकेन परमाण्वादिना सेति असो आकाशास्तिकायप्रदेश इति खरू प्रबोधग्रन्थे गम्यते, पूर्णो भृतस्तथा द्वाभ्यामपि ताभ्यामसौ पूर्णः । कथमेतत् ? उच्यते-परिणामभेदात्, यथाऽपवरकाकाशं ॥३१॥
एकपदीपप्रभापटलेनापि पूर्यते, द्वितीयमपि तत्र माति, यवाच्छतमपि तेषां तत्र माति । तथौषधविशेषापादितपरिणामादेकस्मिन् पारदकर्षे सुवर्णकर्षशतं प्रविशति, तत्पारदकर्षीभूतं च शतं औषधसामर्थ्यात्पुनः पारदस्य कर्षःसु. वर्णस्य च कर्षशतं पृथग्भवति, विचित्रत्वात्पुद्गलपरिणामस्येति । पुनर्लोकप्रकाशग्रंथेऽप्युक्तं-विशत्योषधसामर्थ्या-2 त्पारदस्यैककर्षके । सुवर्णस्य कर्षशत, तौल्ये कर्षाधिकं न तत् ॥ १ ॥ पुनरौषधसामर्थ्या-त्तद्वयं जायते पृथक् ।। सुवर्णस्य कर्षशतं, पारदस्यककर्षकः ॥२॥ इति । इह पुनरुधिस्तिर्यग्लोकस्वरूपं तु ग्रंथांतरादवसेयं । एवं. विधलोकस्वरूपस्य चिंतनं लोकस्वभावभावना । यदुक्तं-अहमुहगुरुमल्लयठिअ, लहुमल्लयजुयलसंठिअं लोग। धम्माइ पंचदम्वेहि, पूरि मणसि चिंतिज त्ति ॥१॥१०। ___अथैकादशी बोधिदुर्लभत्वभावना यथा-अनंतानंतकालदुर्लभपंचेंद्रियत्वमनुष्यभवादिसत्सामग्रीयोगेऽपि प्राणिनां परमविशुद्धिकारिणी सर्वज्ञदेशिता तत्त्वज्ञानरूपा बोधिःप्रायेण दुर्लभा, साच यद्येकदापि लब्धा भवे
PHOG5SCORE
Jain Education Inter
For Private & Personal use only
W
ww.jainelibrary.org

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362