________________
है मसंकीर्णतया निवेशो भवति, किं पुनरसंख्येयेषु तेष्विति न कश्चिद्दोषः । यदुक्तं पूज्यवयः श्रीमदभयदेवसूरिभिः जिनलाम-5 श्रीमद्भगवत्यंगवृत्तौ त्रयोदशशतकस्य चतुर्थोद्देशके-आगासस्थिकारणमित्यादि-जीवद्रव्याणां चाजीवद्रव्याणां
तृतीय परि
प्रकाशे विरचिते 18च भाजनभूतोऽनेन चेदमुक्तं भवति-एतस्मिन्सति जीवाजीवानामवगाहः प्रवर्तते, एतस्यैव प्रश्रितत्वादिति ।
सर्वविरवि भास्म
भाजनभावमेवास्य दर्शयन्नाह-एगेण वीत्यादि-एकेन परमाण्वादिना सेति असो आकाशास्तिकायप्रदेश इति खरू प्रबोधग्रन्थे गम्यते, पूर्णो भृतस्तथा द्वाभ्यामपि ताभ्यामसौ पूर्णः । कथमेतत् ? उच्यते-परिणामभेदात्, यथाऽपवरकाकाशं ॥३१॥
एकपदीपप्रभापटलेनापि पूर्यते, द्वितीयमपि तत्र माति, यवाच्छतमपि तेषां तत्र माति । तथौषधविशेषापादितपरिणामादेकस्मिन् पारदकर्षे सुवर्णकर्षशतं प्रविशति, तत्पारदकर्षीभूतं च शतं औषधसामर्थ्यात्पुनः पारदस्य कर्षःसु. वर्णस्य च कर्षशतं पृथग्भवति, विचित्रत्वात्पुद्गलपरिणामस्येति । पुनर्लोकप्रकाशग्रंथेऽप्युक्तं-विशत्योषधसामर्थ्या-2 त्पारदस्यैककर्षके । सुवर्णस्य कर्षशत, तौल्ये कर्षाधिकं न तत् ॥ १ ॥ पुनरौषधसामर्थ्या-त्तद्वयं जायते पृथक् ।। सुवर्णस्य कर्षशतं, पारदस्यककर्षकः ॥२॥ इति । इह पुनरुधिस्तिर्यग्लोकस्वरूपं तु ग्रंथांतरादवसेयं । एवं. विधलोकस्वरूपस्य चिंतनं लोकस्वभावभावना । यदुक्तं-अहमुहगुरुमल्लयठिअ, लहुमल्लयजुयलसंठिअं लोग। धम्माइ पंचदम्वेहि, पूरि मणसि चिंतिज त्ति ॥१॥१०। ___अथैकादशी बोधिदुर्लभत्वभावना यथा-अनंतानंतकालदुर्लभपंचेंद्रियत्वमनुष्यभवादिसत्सामग्रीयोगेऽपि प्राणिनां परमविशुद्धिकारिणी सर्वज्ञदेशिता तत्त्वज्ञानरूपा बोधिःप्रायेण दुर्लभा, साच यद्येकदापि लब्धा भवे
PHOG5SCORE
Jain Education Inter
For Private & Personal use only
W
ww.jainelibrary.org