Book Title: Atmaprabodh
Author(s): Jinlabhsuri, Buddhisagar,
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
इठीय प्रकारे
अग्रे यथासूत्रमर्थो बोध्यः। इत्यमुक्तमानाच्च शुक्रशोणितादीनां यत्र हीनाधिक्यं भवति तत्र वातादिदूषितत्वेनेति | जिनलाभ- ज्ञेयं । तथा पुरुषस्य शरीरे पंच कोष्ठकानि भवंति, स्त्रियास्तुषट् । पुनः पुरुषस्य द्वौ की, द्वे चक्षुषी, द्वे घ्राणे, मुख,
पायुरुपस्थश्चेत्येवं नव श्रोत्राणि (स्रोतांसि) स्युः, स्त्रियास्तु एतान्येव स्तनयुगलसहितानि एकादश भवंति, एतानि विरचिते
देशविशी मनुजगतिमाश्रित्य बोध्यानि, तिर्यग्गतो त्वजादीनां द्विस्तनीनामेकादश श्रोत्राणि, गवादीनां चतुःस्तनीनां त्रयोबारमप्रबोधग्रन्थे
दश, सूकर्यादीनामष्टस्तनीनां सप्तदश । इदं हि निर्व्याघाते बोध्यं, व्याघाते पुनरेकस्तन्या अजाया दश, त्रिस्त- ॥२९८॥ ॥२९८॥ न्याश्च गोदिशेति । तथा पुरुषस्य शरीरे पंच शतानि मांसपेश्यो भवंति, स्त्रीणां तु त्रिंशतान्यूनानि नपुंसकस्य
पुनर्विशत्या न्यूनानि स्युः। तथाऽयं शरीरोऽनेकेषां महारोगाणामुत्पत्तिस्थानमस्ति । तत्र संसारस्थसर्वरोगसंख्या - यथा-पंचेव य कोडीओ, लक्खा अडसहि सहस नवनबई । पंचसया चुलसीई, रोगाणं हुंति संखाओ ॥ १॥ त्ति। इत्येवमस्थ्यादिसंघातरूपे विविधव्याधिकुलाकुलेऽस्मिन् शरीरे किं नाम स्वरूपतः शुचित्वं, न किंचिदपीति भावः ६॥
अथ सप्तमी आवभावना यथा-इह संसारे जीवा मिथ्यात्वाविरतिकषाययोगैरावैःप्रतिसमयं शुभाशुभहै। कर्मपुद्गलान गृह्णति । तत्र येषां पुण्यात्मनां चित्तानि नित्यं सर्वसत्त्वेषु मैत्र्या, गुणाभ्यधिकेषु प्रमोदेन, अवि-|
नीतेषु माध्यस्थ्येन, दुःखितेषु च करुणया वासितानि संति ते शुभकर्माणि बध्नति, येषां पुनर्मनांसि आर्तरौ | द्रध्यानमिथ्यात्वकषाय विषयैः सर्वदाऽऽक्रांतानि संति तेऽशुभकर्माणि वनंतीत्यादिचिंतनमावभावना। उक्तं चमिच्छत्ताविरहकसाय-जोगदारेहिं जेहिं अणुसमयं । इह कम्मपुग्गलाणं, गहणं ते आसवा हुंति ॥१॥ त्ति ॥७॥
CREASILK
Jain Education International
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362