Book Title: Atmaprabodh
Author(s): Jinlabhsuri, Buddhisagar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 311
________________ हती खरूपं चतुर्विंशतिवर्षाणि उत्कर्षतो गर्भवासो भवतीति । तिर्यग्जीवस्तु तिरश्चीनां गर्भे उत्कर्षतोऽष्ट वर्षाणि तिष्ठति, जिनलाभ सरि ततः परं तस्य विनाशः प्रसवो वा स्यादिति । ननु स्त्रीणां गर्भोत्पत्तियोग्यत्वं पुरुषापा च गर्भाधानयोग्यवीर्य प्रकारे विचितेयुक्तत्वं च कियत्कालं यावद्भवतीति चंदुच्यते-पंचपंचाशद्वर्षाणि यावत्स्त्रीणां योनिरम्लानित्वादर्भ गृह्णाति, ततः | देशविरति आत्म- परंतु आतवाभावात्प्रम्लायति । यदुक्तं निशीथचूर्णी-इत्थीए जाव पणपन्ना वासा न पूरंति ताव अमिलिणा प्रबोधग्रन्थेय जोणी अत्तवं भवति गभं च गृह्णातीत्यर्थः, पणपनवासाए पुण कस्सइ अत्तवं भवति नपुण गम्भं गिहा, ॥२९५५ पणपन्नाए परओ नो अत्तवं नो गम्भंगिण्हइ त्ति । तथा पंचसप्ततिवर्षाणि यावत्पुरुषो गर्भाधानयोग्यवीर्ययुक्तो | भवति, ततः परंतु प्रायेणैताहगवीर्य विजितः स्यात् , यदुक्तं-पणपन्नाइपरेणं, जोणी पमिलाइ य महिलिआणं। पणहत्तरिए परओ, होह अबीओ नरो पायं ॥ १।। ति । इदं हि वर्षशतायुषो जनानाश्रित्य द्रष्टव्यं, वर्षशतात्पपरतो वर्षशतद्वयं त्रयं चतुष्टयं चेत्यादियावत्पूर्वकोटिर्यामां स्त्रीणामायुर्भवति तासां सर्वायुषोऽर्द्ध यावद्योनिरम्ला-18 नित्वेन गर्भधारणसमर्था भवति, पुरुषाणां तु सर्वेषामपि पूर्वकोटिपर्यंतस्य स्वायुश्चरमो विंशतितमो भागोऽबीजो भवति, पूर्वकोटेपरिस्थितीनां तु युगलिकत्वेन सकृत्प्रमवधर्मत्वादवस्थितयौवनत्वाच नायं नियम इति । तथा इह शरीरे त्रीणि मातुः संबंधीनि अंगानि संति, तथाहि-मांसं १ शोणितं २ मस्तकभेजकं च ३ । त्रीणि च पितुः संबंधीनि अंगानि, तथाहि-अस्थि १ अस्थिमज्जा २ केशश्मश्रुरोमनखानि ३ चेति । अथ पुनर्देहस्यैव पृष्ठकरंडकमभृत्यवयवसंख्यादिकं प्रदश्यते-तत्र तावन्मनुष्यशरीरे पृष्ठवंशस्य अष्टादशसंख्या ग्रंथिरूपाः संधयो Jain Education Internet For Private & Personal use only ww.jainelibrary.org

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362