Book Title: Atmaprabodh
Author(s): Jinlabhsuri, Buddhisagar,
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
तृतीय
है| सुज्झए देहं ॥ १ ॥ इति । अथ पुनस्तंडुलवैकालिकप्रकीर्णकानुसारेणैतच्छरीरस्यैव गर्भाधानादारभ्य किंचिद्विशे-12] जिनलाम-का
षतोऽशुचित्वस्वरूपं दर्यतेपरि विरचिते | तत्र तावस्त्रिया नाभेरधस्तात्पुष्पनालिकाकारं यन्नाडीद्वयं तस्याधस्तादधोमुखीभूतपनकोशाकारा जीवोत्पत्ति
देशविरवि आस्म
स्थानस्वरूपा योनिर्भवति, तस्या अधाप्रदेशे आम्रमंजरीतुल्या मांसस्य मंजरी भवति, मा च ऋतुसमये स्फुटिता प्रबोधग्रन्थे सती शोणितलवान्मुंचति, ततः सा यदा कोशाकारां योनि प्रविशति, पुरुषसंयोगात् शुक्रमिश्रिता च भवति, ।।२९३॥ ॥२९३॥ तदा योनिर्जीवोपपातयोग्या ज्ञानिभिर्भणिता, तत्र च द्वादश मुहूर्तानि यावत्ते शुक्रशोणिते अविश्वस्तयोनिके
भवतः, तत ऊर्ध्व तु विध्वस्तयोनिकत्वमुपागच्छतः, तस्माद द्वादशमुहर्तमध्ये एव तत्र जीव उत्पद्यते, न तु परतः, स चोत्पत्तिप्रथमसमये तदेवकत्र मिलितं पितुः संबंधि शुक्रं मातुः संबंधि शोणितं चाहारत्वेन गृह्णाति। अयमेव च ओजआहार उच्यते, म चापर्याप्तावस्थां यावद् भवति, ततो यदा पर्याप्तो भवति तदा तस्य गर्भस्थ. स्य लोमाहार एव स्यात् । अथ तज्जीवाश्रितं शुक्रशोणितद्रव्यं सप्त दिनानि यावत्कललं भवति, ततः सप्त दिना
नि यावदबुदवुदस्वरूपं भवति, ततः प्रथमे मासे कोंपलप्रमाणा मांसपेशी जायते, द्वितीयमासे सैव घना मांस-| मापिंडिका भवति, तृतीयमासे मातुर्दोहदं जनयति, चतुर्थे मासे मातुरंगानि पीडयति, पंचमे मासे स जीवस्तस्या
मांसपिंडिकातोऽकुरवत्पाणिद्रयं पादद्वयं मस्तकं चेत्येतान् पंचावयवान् निष्पादयति, षष्टे मासे पित्तं शोणितं च निष्पादयति, सप्तमे मासे मास शतानि लसाः पंच शतानि मांसपेशीनव धमनीनाडीविशेषान् सात्रिको
BASANNOISROSHASKAR
Jain Education intent
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362