SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ तृतीय है| सुज्झए देहं ॥ १ ॥ इति । अथ पुनस्तंडुलवैकालिकप्रकीर्णकानुसारेणैतच्छरीरस्यैव गर्भाधानादारभ्य किंचिद्विशे-12] जिनलाम-का षतोऽशुचित्वस्वरूपं दर्यतेपरि विरचिते | तत्र तावस्त्रिया नाभेरधस्तात्पुष्पनालिकाकारं यन्नाडीद्वयं तस्याधस्तादधोमुखीभूतपनकोशाकारा जीवोत्पत्ति देशविरवि आस्म स्थानस्वरूपा योनिर्भवति, तस्या अधाप्रदेशे आम्रमंजरीतुल्या मांसस्य मंजरी भवति, मा च ऋतुसमये स्फुटिता प्रबोधग्रन्थे सती शोणितलवान्मुंचति, ततः सा यदा कोशाकारां योनि प्रविशति, पुरुषसंयोगात् शुक्रमिश्रिता च भवति, ।।२९३॥ ॥२९३॥ तदा योनिर्जीवोपपातयोग्या ज्ञानिभिर्भणिता, तत्र च द्वादश मुहूर्तानि यावत्ते शुक्रशोणिते अविश्वस्तयोनिके भवतः, तत ऊर्ध्व तु विध्वस्तयोनिकत्वमुपागच्छतः, तस्माद द्वादशमुहर्तमध्ये एव तत्र जीव उत्पद्यते, न तु परतः, स चोत्पत्तिप्रथमसमये तदेवकत्र मिलितं पितुः संबंधि शुक्रं मातुः संबंधि शोणितं चाहारत्वेन गृह्णाति। अयमेव च ओजआहार उच्यते, म चापर्याप्तावस्थां यावद् भवति, ततो यदा पर्याप्तो भवति तदा तस्य गर्भस्थ. स्य लोमाहार एव स्यात् । अथ तज्जीवाश्रितं शुक्रशोणितद्रव्यं सप्त दिनानि यावत्कललं भवति, ततः सप्त दिना नि यावदबुदवुदस्वरूपं भवति, ततः प्रथमे मासे कोंपलप्रमाणा मांसपेशी जायते, द्वितीयमासे सैव घना मांस-| मापिंडिका भवति, तृतीयमासे मातुर्दोहदं जनयति, चतुर्थे मासे मातुरंगानि पीडयति, पंचमे मासे स जीवस्तस्या मांसपिंडिकातोऽकुरवत्पाणिद्रयं पादद्वयं मस्तकं चेत्येतान् पंचावयवान् निष्पादयति, षष्टे मासे पित्तं शोणितं च निष्पादयति, सप्तमे मासे मास शतानि लसाः पंच शतानि मांसपेशीनव धमनीनाडीविशेषान् सात्रिको BASANNOISROSHASKAR Jain Education intent For Private & Personal use only www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy