SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ तृतीय मरि प्रकारे देशविरवि ॥२९॥ अथ चतुर्थी एकत्वभावना यथा-'अस्मिन् संसारेएकाक्येव जीव उत्पद्यते, एक एव च विपद्यते, एकाक्येव पुन: जिनलाभ पुनः कर्माण्युपार्जयति, तत्फलान्यपि एक एव भुंके, तत्ववृत्त्या एकं श्रीजिनधर्म विना न कोऽप्यन्यः स्वजनादिः विरचित साहाय्यं विदधाति, इत्यादिचिंतनमेकत्वभावना, यदुक्तं-इको कम्माइ सम्म-जणेइ भुंजइ फलं पि तस्सिको। आत्म- इकस्स जम्ममरणे, परभवगमणं च इक्कस्स ॥१॥ इत्यादि ४ । अथ पंचमी अन्यत्वभावना यथा-'इह यद्यात्मप्रप्रबोधग्रन्थे ादेशः गाढसंबद्धं चिरकाल मनोऽभीष्टाशनपानादिभिर्वहधा लालित स्वशरीरमपि वस्तुगत्याऽन्यत्वात्प्रांत प्राणिनं नानुगच्छति, हि बहिर्भूतानां धनकनकादिपरवस्तूनां का वार्ता, तस्मादेकमात्मधर्म विना सर्वेऽप्यमी भावा | अन्ये संति' इत्यादिचिंतनमन्यत्वभावना । यदुक्तं-चिरलालियंपि देहं, जइ जीअंतमि नाणुवइ । ता तंपि होइ अन्नं, धणकणयाईण का वत्ता? ॥१॥ अपि च-अन्नं इमं च कुडंब, अन्ना लच्छी सरीरमवि अन्नं । मोत्तुं जिणि दधम्मं, न भवंतरगामिओ अन्नो ॥२॥त्ति ५। अथ षष्ठी अशुचित्वभावना यथा-'इह रसरुधिरमांसमेदोऽ|स्थिशुक्रमजामयः श्लेष्ममलमूत्रादिपूरितश्चर्मातरितलायुजालपरिवेष्टितः सर्वदा कृमिरुजागंडूपदादिसमाकुलः तत्त्वदृष्टया चित्यमानो महाऽशुचिरयमौदारिकः'शरीरः सद्भूतमेकमात्मधर्म विना कथं शुध्यति?, न कथमपीति तात्पर्य । ये तु केचिदस्यैवंविधदेहस्य केवलं जलादिना शुद्धिमिच्छति ते तत्त्वविमुखा अज्ञानिन एवेत्यादि यचिंतनं साऽशुचित्वभावना । उक्तं च-मेयवसरेअमलमुत्त-पूरियं चम्मवेढि तत्तो। जंगममिव बच्चहरं, कह एवं 1 शरीरशब्दस्य पुंस्त्वं चिन्त्यम् । 569tTURES Jain Education Internet For Private & Personal Use Only ww.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy