SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ दतीर जिनलाभ परि विरचिते आत्मप्रबोधमन्ये ॥२९॥ देशपिरति जग्राह महातपांसि च कृतवान् । तथा कुबेरसेनावेश्यापि तत्प्रवृत्तिश्रवणात्पतिवुद्धा सती श्राद्धधर्ममंगीचकार । ततः कुबेरदत्ता साध्वी इत्थं तदुद्धारं कृत्वा स्वप्रवर्तिन्याः पार्श्वे ययौ। क्रमेणैते सर्वेऽपि जीवाः स्वधर्म सम्य| गाराध्य सद्गतिभाजो जाताः । इत्यष्टादशसंबंधोपरि कुबेरदत्तदृष्टांतः॥ | एते हि एकभवमाश्रित्य संबंधा दर्शिताः, अनेकभवापेक्षया तु प्रायः सांव्यावहारिकजीवानामेकैकोऽपि सं बंधोऽनंत(श:) संजातः, तथा चोक्तं श्रीमद्भगवत्यंगे द्वादशशतस्य सप्तमोद्देशके-"अयं णं भंते! जीवे सबजी वाणं माइत्ताए पियत्ताए भाइत्ताए भगिणित्ताए भज्जत्ताए पुत्तत्ताए धुतत्ताए सुलत्ताए उववण्णपुब्वे ?, | हंता गोयमा! असति अदुवा अणंतखुत्तो)" इत्यादि । इदमत्र तात्पर्य-'हे भगवन् । अयं जीवः सर्वजीवानां | मातृतया पितृतया भ्रातृतया भगिनीतया भार्यातया पुत्रतया पुत्रीतया स्नुषातयारितया वैरिकतया घातकतया वध(व्यथ)कतया प्रत्यनीतया प्रत्यामित्रतया राजतया युवराजतया यावत्सार्थवाहतया दासतया प्रेष्यतया भृतकतथा भागग्राहकतया शिक्षणीयतया द्वेष्यतया चोत्पन्नपूर्वः' इति गौतमेन पृष्टो भगवानाह–'हंतेति गौतम! अनेकशोऽथवाऽनंतकृत्व उत्पन्नपूर्व:, एवं सर्वे जीवा अपि अस्य जीवस्य मात्रादितयाऽनेकशोऽनंतकृत्वो |वा उत्पन्नपूर्वा' इति । . सामान्यतः भत्रुभावेन । २ वैरिका-शत्रुभावानुबन्धयुक्तस्तत्तया। । मारकवया । १ तारकतयेत्यर्थः । ५ कार्योपघातकतयेत्यर्थः । ६ अमित्रDIL सहायतया । • मादेश्वतया । ८ दुष्काकादौ पोषिततया । Jain Education Intern For Private & Personal use only Palwww.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy