Book Title: Atmaprabodh
Author(s): Jinlabhsuri, Buddhisagar,
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
दतीर
जिनलाभ
परि विरचिते
आत्मप्रबोधमन्ये ॥२९॥
देशपिरति
जग्राह महातपांसि च कृतवान् । तथा कुबेरसेनावेश्यापि तत्प्रवृत्तिश्रवणात्पतिवुद्धा सती श्राद्धधर्ममंगीचकार । ततः कुबेरदत्ता साध्वी इत्थं तदुद्धारं कृत्वा स्वप्रवर्तिन्याः पार्श्वे ययौ। क्रमेणैते सर्वेऽपि जीवाः स्वधर्म सम्य| गाराध्य सद्गतिभाजो जाताः । इत्यष्टादशसंबंधोपरि कुबेरदत्तदृष्टांतः॥ | एते हि एकभवमाश्रित्य संबंधा दर्शिताः, अनेकभवापेक्षया तु प्रायः सांव्यावहारिकजीवानामेकैकोऽपि सं बंधोऽनंत(श:) संजातः, तथा चोक्तं श्रीमद्भगवत्यंगे द्वादशशतस्य सप्तमोद्देशके-"अयं णं भंते! जीवे सबजी वाणं माइत्ताए पियत्ताए भाइत्ताए भगिणित्ताए भज्जत्ताए पुत्तत्ताए धुतत्ताए सुलत्ताए उववण्णपुब्वे ?, | हंता गोयमा! असति अदुवा अणंतखुत्तो)" इत्यादि । इदमत्र तात्पर्य-'हे भगवन् । अयं जीवः सर्वजीवानां | मातृतया पितृतया भ्रातृतया भगिनीतया भार्यातया पुत्रतया पुत्रीतया स्नुषातयारितया वैरिकतया घातकतया वध(व्यथ)कतया प्रत्यनीतया प्रत्यामित्रतया राजतया युवराजतया यावत्सार्थवाहतया दासतया प्रेष्यतया भृतकतथा भागग्राहकतया शिक्षणीयतया द्वेष्यतया चोत्पन्नपूर्वः' इति गौतमेन पृष्टो भगवानाह–'हंतेति गौतम! अनेकशोऽथवाऽनंतकृत्व उत्पन्नपूर्व:, एवं सर्वे जीवा अपि अस्य जीवस्य मात्रादितयाऽनेकशोऽनंतकृत्वो |वा उत्पन्नपूर्वा' इति ।
. सामान्यतः भत्रुभावेन । २ वैरिका-शत्रुभावानुबन्धयुक्तस्तत्तया। । मारकवया । १ तारकतयेत्यर्थः । ५ कार्योपघातकतयेत्यर्थः । ६ अमित्रDIL सहायतया । • मादेश्वतया । ८ दुष्काकादौ पोषिततया ।
Jain Education Intern
For Private & Personal use only
Palwww.jainelibrary.org

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362