________________
हतीय
परि
व्योऽसि ४ त्वं मम पितृव्योऽसि ५ त्वं मम पौत्रोऽप्यसि तथा यस्ते पिता स मे भ्राता पिता २ पितामहः जिनलाभ
३ भर्ता ४ पुत्रः ५ श्वसुरोपि च ६ भवति । तथा या तव माता सा मम माता १ पितामही २ भ्रातृजाया ३ विरचिते ८ वधूः ४ श्वश्रूः ५ सपत्न्यपि ६ भवतीति । ततः कुबेरदत्त एकस्मिन् दिने तद्वचनं श्रुत्वा विस्मितः सन् तां प्रति
देशविली बात्म
जगाद-' हे आर्ये ! पुनः पुनरिगयुक्तं किं भाषसे ? ' । साध्वी प्रोचे-' नाहमयुक्तं ब्रवीमि, यतोऽयं बालो ममैक-2 प्रबोधग्रन्थे मातृकत्वाद्धाता १ मतुः पुत्रत्वाच पुत्रः २ मम भत्तुले घुभ्रातृत्वाच मम देवरः ३ मद्धातुः पुत्रत्वान्मम भ्रातृव्यः
॥२९ ॥ ॥२९॥ ४ मम मातृपतेतृत्वान्मम पितृव्यः५ मत्सपत्नीपुत्रस्य पुत्रत्वान्मम पौत्रः ६। एवं बालेन सह स्वस्याः षट्
संबंधान् दर्शयित्वा पुनरूचे-'योऽस्य बालस्य पिता स मम एकमातृकत्वाभ्राता १ मातृभर्तृत्वाच मम पिता २ मपितृव्यस्य पितृत्वान्मम पितामहः ३ प्राग्मम परिणेतृत्वान्मम भर्ता ४ मत्सपत्नीपुत्रत्वान्मम पुत्रः ५ मम | देवरस्य पितृत्वान्मे श्वसुरः ६ । इत्थं बालस्य पित्रा कुबेरदत्तन सह स्वस्याः षट् संबंधा उक्ताः । पुनः प्रोचे'याऽस्य बालस्य माता सा मत्प्रसवकर्तृत्वान्ममापि माता १ मपितृव्यस्य मातृत्वाच मे पितामही २ मद्भातुः । | पत्नीत्वान्मम भ्रातृजाया ३ मत्सपत्नीपुत्रस्य दारत्वान्मे वधूः ४ मर्तुर्मातृत्वान्मे श्वश्रूः ५ मर्तुर्द्वितीयकलत्रस्वान्मम सपत्नी ६ एते हि बालस्य मात्रा कुबेरसेनावश्यया सहात्मनः षटू संबंधा दर्शिताः। एवमेतानष्टादश संबंधान्निवेद्य सार्या तत्प्रत्ययार्थ स्वयं व्रतग्रहणावसरे रक्षितां स्वनामांकितमुद्रिकां कुबेरदत्ताय अर्पयामास । | ततः कुबेरदत्तोऽपि तां दृष्ट्वा सर्वसंबंधविरुद्धतां विज्ञाय सयो वैराग्यं प्राप्यात्मनिंदां कुर्वन् स्वशुद्धयर्थ प्रव्रज्यां
For Private & Personal use only
DRES-454
PERBSC46-
44SAGES
Jain Education inte
I
w w.jainelibrary.org