SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ हतीय प्रकाशे बिनलाम सरि । विरचिते आत्मप्रपोषनन्थे। ॥२७५॥ ASIA तथा वचनगुप्तौ चिंत्यमानायां साधुः स्वाध्यायक्षणादन्यत्र काले प्रायो मौनमेवाश्रित्य तिष्ठति, भ्रूहस्तादिसंज्ञामपि न करोति, तथाविधप्रयोजने तु सति सत्यमसत्यामृ(षं च)षा वचनं भाषते, तत्र यद्वस्तुप्रतिष्ठाशया उच्यते तत्सत्यं, यथा-अस्ति जीवः कर्ता भोक्ता चेत्यादि । यत्पुनः प्रतिष्ठाशां विनोच्यते तदसत्यामृ(पं)षा, आमंत्र देशविरति खरूपं णाज्ञापनादि, यथा-भो देवदत्त! इदं कार्य कुर्वित्यादि । इह सत्यमपि यत् श्रोतुः प्रियं निरवद्यं च भवेत्तदेव वचनं ॥२७५॥ ब्रूते, अप्रियस्य सावद्यस्य च सत्यस्यापि क्रोधोत्पत्तिजीवघातादिबनर्थहेतुत्वेनासत्यप्रायत्वात्तत्परिहारं कुरुते, पुनः प्रयोजनं विना निरवद्यमपि वातूलवद्यथा तथा न ब्रूते। अथ सत्यमपि प्रियमेव ब्रूते इति यदुक्तं (तत्रोच्यते)नृपसचिवेभ्यनरादीं-स्तथैव जल्पयति न खलु काणादीन् । न च संदिग्धे कार्ये, भाषामवधारिणी ब्रूते ॥ ११२॥ व्याख्या-नृपो-राजा, सचिवो-मंत्री, इभ्यनरः-श्रीमान पुरुषस्ते आदयो येषां ते तान् , आदिशब्दात् सामंतश्रेष्ठिसार्थवाहादीन् तथैव जल्पयति-आह्वयति, यथा ते नृपत्वादिभावेन संति, एतावता नृपति नृपतिरिति, मंत्रिणं मंत्रीति, इभ्यं इभ्य इति ब्रूयादित्यर्थः। तथा चाचारांगसूत्र-जे यावन्ने तहप्पगारा तहप्पगाराहिं भ साहिं बूया नो कुप्पंति माणवा ते आवि तहप्पगारा तहप्पगाराहिं भासाहिं अभिकंख भासिज त्ति । न च | काणादिष्वपि अयं न्यायोऽनुसतव्य इत्याह-न खलु काणादीन् काणादिनाम्ना जल्पयति, आदिशब्दात्कुष्टिख-10 जकुब्जचौरादिग्रहणं । यदुक्तमागमे-तहेव काणं काणेति, पंडगं पंडगेति वा। वाहि वावि रोगित्ति, तेणं चोरे ति नोवए॥१॥त्ति। तथा संदिग्धे-संदेहविषयीभूते कार्य एवमेवैतदित्येवंरूपामवधारिणी भाषां न ब्रूते, किंतु वर्तः 4-NCHAR Jain Education Inter For Private & Personal use only I www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy