SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ दतीय प्रकारे CSCRCG+ जिनलाम परि विरचिते आस्म- प्रबोधग्रन्थे ॥२७६॥ + SUBSC3% मानयोगमेव ब्रूयादित्यर्थः । यदुक्तं-आउस्स न वीसासो, कजस्स बहूणि अंतरायाणि । तम्हा साहणं वट्टमाण-12 जोगेण ववहारो॥१॥ त्ति । किंच एते-कल्होडका (बालवृषभाः) धुर्यत्वयोग्याः संति, एतानि आम्रादिफलानि 8 भक्षणयोग्यानि संति, एते वृक्षाः स्तंभभारपट्टकशय्यासनादियोग्या वर्तते, एतानि शालिगोधूमाद्यन्नानि लवन- देशविरह योग्यानि सतीत्येवंरूपाणि वचनानि साधुन जल्पति, साधुवचनानां प्रतीतिपात्रत्वादेते वृषभादयो दमनादिक्रि-2 यायां प्राप्तकाला इति निश्चित्य श्रोतृपुरुषाणां तत्र तत्र दमनादौ प्रवर्तनेन महारंभसंभवात्। तथा मातृपितृभ्रा. ॥२७॥ तृभगिन्यादिस्वजनान् हे मातः! हे तात! हे भ्रातरित्यादिसंबंधशब्दैन जल्पयति, साधूनामलौकिकाचारनिष्ठत्वेन लौकिकसंबंधभाषणेऽनधिकारात्, उक्तं च-दम्मे वसहे खजे, फले य थंभाइसमुचिए रुक्खे। गिज्झे अन्ने जणया|त्तिइ यति सयणे वि न लवेह ॥१॥त्ति । अत्र पुनर्विशेष उच्यते राजेश्वरायैश्च कदापि धीमान् , पृष्टो मुनिः कूपतडागकार्ये । अस्तीति नास्तीति वदेन पुण्यं, भवंति यदभूतवधांतरायाः॥ ११३॥ व्याख्या-राजानो-मांडलिकाः, इश्वरा-युवराजाः, आद्यशब्दाद ग्रामाधिपादयः, एभिः कदापि कृपतडा-|| गयोः, उपलक्षणत्वात् प्रपासत्रागारादीनां च कार्ये 'कृपादीन् कारयतो मम पुण्यमस्ति न वेति पृष्टो धीमान्सम्यगागमझो मुनिः 'कारयेदं कृपादिकमस्त्यत्र महापुण्य'मिति, तथा 'मा कार्षीस्त्वमेतनास्त्यत्र स्वल्पमपि | पुण्य'मिति, उभयथाऽपि न ववेत्, अत्रोपपत्तिमाह-यद्यस्मात्कारणादस्ति पुण्यमिति वदतो भूतवधः स्यात्, Jain Education Inter For Private & Personal use only 5 www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy