Book Title: Atmaprabodh
Author(s): Jinlabhsuri, Buddhisagar,
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
हवीय
देशविशी
.
बारम
२८६॥
६ इत्यर्थः । तत्र 'इह संसारे मोहादिवशात्सर्ववस्तुषु विपर्यस्तधियो मूढजनाः स्वामित्वधनयौवनवपुर्लावण्यबलायुजिनलाभ- विषयसुखवल्लभजनसंयोगादिभावान् पर्वतोत्तीर्णमहानदीनीरपूरानिव प्रबलतरवातवातोद्धृतध्वजपटानिव निजे- |
सरि प्सितप्रदेशस्वेच्छाविहारकारिसमंतादुभंगकुलाश्रितमदनाविकटतटमत्तमातंगकर्णतालानिव घनपवनाहतपादपविरचिते
परिपक्कपत्रप्रकरानिवातिचंचलानपि सर्वदा नित्यस्वरूपेण जानंति, परं तत्त्वष्ट्या सर्वेऽप्यमी भावा अनित्या, न प्रबोधग्रन्थे
चैतेष्वेकोऽपि नित्योऽस्ति,ये किल परमानंदप्रापकाः सदज्ञानादय आत्मगुणास्ते नित्या इत्येवं यचिंतनं सा प्रथ॥२८६॥
मानित्यभावना । उक्तं च-सामित्तणधणजुव्वण-रहरूवबलाउइट्ठसंजोगा। अइलोला घणपवणा-हयपायवपकपत्तु व्व ॥ १॥ इत्यादि ॥१॥
अथ द्वितीयाऽशरणस्वभावना यथा-'अस्मिन् लोके मातृपितृभ्रातृभगिनीभार्यापुत्रमित्रभटादिपरिकरे वीक्ष्यमाणे एवं यदा मृत्युरकस्मादागत्य प्राणिनां जीवितव्यमपहरति तदैकं श्रीजिनधर्म विनान्यत् किमपि शरणं नास्ति' इत्यादि यचिंतनं साऽशरणत्वभावना । यदुक्तं-पिउभाउभयणिभजा-भडाण पञ्चक्खमिक्खमाणाणं । | जीवं हरेह मच्चू, (पुण कोइ न होह से सरणं) नस्थि सरणं विणा धम्मं ॥१॥२॥ अथ तृतीया संसारभावना यथा-'इह संसारे चतुरशीतिलक्षजीवयोनिषु पुनः पुनर्जन्ममरणान्याश्रित्य परिभ्रमणं कुर्वाणा अमी संसारिणो जीवाः कर्मोदयवैचित्र्यात्कदापि सुखिनः कदापि दुःखिनः कदापि राजानः कदापि रंकाः कदापि सुरूपाः कदापि कुरूपाः, एवं विविधावस्थामनुभवंति । एतेषामेव परस्परसंबंधचिंतायां पुनः कर्मवशात् कुबेरदत्तादिव.
AAR
Jain Education Intem
For Private & Personal Use Only
rww.jainelibrary.org

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362