Book Title: Atmaprabodh
Author(s): Jinlabhsuri, Buddhisagar,
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
जिनलाभसरि
विरचिते
आत्मप्रबोधग्रन्ये ॥२८४ ॥
Jain Education in
पेणैते जीवा बहुविधं दुःखमनुभवति, अहमपि मनाक् प्रमादाचरणेनेदृशीमवस्थां प्राप्तः । तदा कुमारमेवं बिलपंत दृष्ट्वा राज्ञा चिंतितं- 'नूनममीभिर्धूतैर्ममायं कुमारो ग्रथिलः कृतोऽतोऽमी हंतव्याः । ततो राज्ञा रोषात्सेवकानां तद्बंधनादेशे दत्ते सति कुमारो जगाद ' हे तात! इमे हितकराः परकार्यकरा, अतः पूजनयोग्याः संति, नो वधबंधनादियोग्याः' । ततो राजाऽपि कुमारवचनात्साधूनां बहुसत्कारादिप्रतिपत्तिं चकार, तदनंतरं कुमारः साधूनेकांते समादायेत्थं प्रोवाच- 'हे देवानुप्रियाः । एतदनार्यक्षेत्रं, लोका अपि अनार्याः, इह सद्धर्मस्य वार्त्ताऽपि न श्रूयते, ततोऽधुना मम का गतिः ?' । तदा सूरिरुवाच- 'यूयमस्माभिः सार्द्धमागच्छत, यतो भवतां कार्यसिद्धिः स्यात्' । कुमारेणोक्तं बद्धपादत्वादहं चलितुं न शक्नोमि, अतोऽग्रे कथं मे निर्वाह: १' । सूरिणा भणितं - 'एते सर्वेऽपि साधवो युष्मास्यार्यक्षेत्रं प्राप्तेषु सत्सु सम्यग् रीत्या भवद्वैयावृ (स्त्यं) त्तं करिष्यति' । तद्वचनं श्रुत्वा कुमारतत्कालं पित्रोः समीपं गत्वा विज्ञप्तिं चकार - 'भो अंग ! तात ! यदि भवदाज्ञा भवेत्तर्हि एतस्य महाकलाचार्यस्य सार्थेऽहं कलाशिक्षणार्थं व्रजामि' । तदा मातापितरावूचतुः - 'हे पुत्र ! वयं त्वद्वियोगं सोढुं न शक्नुमो तस्स्व. मेतानटान् इहैव संरक्ष्य कलाऽभ्यासं कुरु । कुमार उवाच - 'भवद्भिः सत्यमुक्तं, परमेते विदेशिनोऽस्मद्रव्यायग्रा हकाः कथमत्रावतिष्ठते, तस्माद्विचारांतरं मुक्तत्वा मध्यमाज्ञां प्रयच्छतः, यतोऽहमेतेषां पार्श्वे परिपूर्ण कलाभ्यासं कुर्वे' इति । ततो मातापितरौ तस्यास्याग्रहं मत्वा आज्ञां दत्तवंतौ, आरोहणार्थ च कियत्सेवकजनसंयुक्तामेकां शिविकां वदतुः । तदा हृष्टः सन् कुमारः शिविकामारुह्य चलितस्तत्पृष्ठे च सर्वेऽपि साधवञ्चलिताः, क्रमेण तेनार्यक्षेत्रम·
For Private & Personal Use Only
तृतीय
प्रकाचे देशविरसि स्वरूपं
॥ २८४॥
www.jainelibrary.org

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362