________________
हवीय
देशविशी
.
बारम
२८६॥
६ इत्यर्थः । तत्र 'इह संसारे मोहादिवशात्सर्ववस्तुषु विपर्यस्तधियो मूढजनाः स्वामित्वधनयौवनवपुर्लावण्यबलायुजिनलाभ- विषयसुखवल्लभजनसंयोगादिभावान् पर्वतोत्तीर्णमहानदीनीरपूरानिव प्रबलतरवातवातोद्धृतध्वजपटानिव निजे- |
सरि प्सितप्रदेशस्वेच्छाविहारकारिसमंतादुभंगकुलाश्रितमदनाविकटतटमत्तमातंगकर्णतालानिव घनपवनाहतपादपविरचिते
परिपक्कपत्रप्रकरानिवातिचंचलानपि सर्वदा नित्यस्वरूपेण जानंति, परं तत्त्वष्ट्या सर्वेऽप्यमी भावा अनित्या, न प्रबोधग्रन्थे
चैतेष्वेकोऽपि नित्योऽस्ति,ये किल परमानंदप्रापकाः सदज्ञानादय आत्मगुणास्ते नित्या इत्येवं यचिंतनं सा प्रथ॥२८६॥
मानित्यभावना । उक्तं च-सामित्तणधणजुव्वण-रहरूवबलाउइट्ठसंजोगा। अइलोला घणपवणा-हयपायवपकपत्तु व्व ॥ १॥ इत्यादि ॥१॥
अथ द्वितीयाऽशरणस्वभावना यथा-'अस्मिन् लोके मातृपितृभ्रातृभगिनीभार्यापुत्रमित्रभटादिपरिकरे वीक्ष्यमाणे एवं यदा मृत्युरकस्मादागत्य प्राणिनां जीवितव्यमपहरति तदैकं श्रीजिनधर्म विनान्यत् किमपि शरणं नास्ति' इत्यादि यचिंतनं साऽशरणत्वभावना । यदुक्तं-पिउभाउभयणिभजा-भडाण पञ्चक्खमिक्खमाणाणं । | जीवं हरेह मच्चू, (पुण कोइ न होह से सरणं) नस्थि सरणं विणा धम्मं ॥१॥२॥ अथ तृतीया संसारभावना यथा-'इह संसारे चतुरशीतिलक्षजीवयोनिषु पुनः पुनर्जन्ममरणान्याश्रित्य परिभ्रमणं कुर्वाणा अमी संसारिणो जीवाः कर्मोदयवैचित्र्यात्कदापि सुखिनः कदापि दुःखिनः कदापि राजानः कदापि रंकाः कदापि सुरूपाः कदापि कुरूपाः, एवं विविधावस्थामनुभवंति । एतेषामेव परस्परसंबंधचिंतायां पुनः कर्मवशात् कुबेरदत्तादिव.
AAR
Jain Education Intem
For Private & Personal Use Only
rww.jainelibrary.org