SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ तृतीय % सरि स्वरूप देकस्मिन्नपि भवे महादुष्कर्मबंधहेतवोऽनेके संबंधाःसंजायते, किं पुनर्नानाभवेषु', तस्माद्वस्तुगत्या एकांतदुखमजिनलामा | योऽयं संसारोऽत्र हि मूढा एव रज्यंति, न पुनस्तत्त्वज्ञानिन:-' इत्यादि चिंतनं सा संसारभावना । उक्तं च-जह || विरचिते | एग (जाइमिगं) मुंचतो, अवरं जाई तहेव गिण्हंतो। भमइ चिरमविराम, भमरो व जिओ भवारामे ॥१॥ देशविराति आत्म- इत्यादि ३ । इह कुबेरदत्तवृत्तांतस्त्वेवं | ॥२८७॥ प्रबोधनन्ये मथुरायां नगर्यां कुबेरसेना नाम्नी गणिकाऽऽसीत्, सा चैकदाभिनवोत्पन्नगर्भयोगादतीव खेद प्राप्ता।त. ॥२८७ तस्तजनन्या कुहिन्या तां खिन्नां दृष्ट्रा तद्यथाऽपनोदाय वैद्यःसमानीतः तेन च नाडीस्पंदादिना तां नीरुजं मत्वैचमुक्तं-' अस्याः शरीरे रोगस्तु कोऽपि नास्ति, किंतूदरेऽपत्ययुगलमुत्पन्नमस्ति, तद्धेतुकोऽस्याः खेदो विद्यते । ततो वैद्य विसृज्य सा कुटिनी पुत्रीं प्रत्युवाच- अयं गर्भस्तव प्राणापहारकोऽस्ति अतो न रक्षणीयः, किंतु पातनयोग्य एव' । तदा वेश्या प्रोचे-'अहं क्लेशमपि सहिष्ये परं मम गर्भाय कुशलमस्तु । ततस्तया वेश्यया गर्भवेदनां सहित्वा समये पुत्रपुत्रीरूपं युगलं प्रसूतं । तदा पुनः कुहिनी प्रोचे-'हे पुत्रि! एतदपत्यद्वयं तव नवयौवनापहारि भविष्यति, अत इदं पुरीषवत्परित्यज, निजमाजीविकाकारणं यौवनं च रक्ष' वेश्या जगाद-'हे मातर्ययेवं तर्हि दश दिनानि यावद्विलम्ब्यतां, पश्चाद्भवदुक्तमेव करिष्ये' । ततस्तदनुज्ञाता सती सा वेश्या दश | दिनानि यावत्स्तन्यदानेन तौ बालौ सम्यक् प्रपाल्यैकादशे दिने तयोः कुवेरदत्तः पुत्रः कुबेरदत्ता पुत्री इति नामनी कृत्वा तन्नामांकिते एव उभे मुद्रिके कारयित्वा तदंगुल्योःस्थापयित्वैकस्यां दाउपेटायां तो पालो प्रक्षिप्य संध्यायां AREADER Jain Education Inter For Private & Personal use only w ww.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy