________________
जिनलाभ
परि
तृतीय प्रकारे देवविवि स्वरूप ॥२८५
विरचिते
आत्मप्रबोधग्रन्थे ॥२८५||
5555+053
तिक्रम्यार्यक्षेत्रं संप्राप्ता, शिबिका च पश्चाबालिता, ततः साधवो मार्गमध्यस्थे कस्मिंश्चिन्नगरे भिक्षार्थ गत्वा शुद्धमाहारमानीय महातपःपारणकं चक्रुः, कुमारेणोक्तं-'अथ मया किं कर्त्तव्यं ?' सूरिणोक्तं-'यूयं व्रतं गृह्णीत'। ततो गृहीतं तेन व्रतं, पूर्वभवशिष्याश्च अखेदेन तस्य वैयावृत्त्यं चक्कु, क्रमेण स्वगणस्थाः सर्वेऽपि साधवो मिलिता आनंदिताश्च । ततः कुमारो व्रतग्रहणादारभ्य यावज्जीवं षष्ठं षष्ठं तपः कृत्वाप्रमादेन संयम प्रपाल्यावथिज्ञानं च प्राप्य क्रमेणायुःक्षये समाधिना कालं कृत्वा नवमवेयके देवत्वेनोत्पन्नः। ततश्युत्वा महाविदेहे सेत्स्यति । अन्ये
प ते साधवः संयम सम्यगाराध्य क्रमेण सदगतिभाजो जाताः। इति प्रमादोपरि सुमंगलाचार्यदृष्टांतः। | अमुं प्रमादलेशोद्भवं विपाकं निशम्य संसारभीरुभिः साघुभिः सर्वथा प्रमादपरिहारो विधेयः॥
अथ प्रमादपरिहारेण संयमपालनोद्यता मुनयो मनोनिग्रहाद्यर्थ या द्वादश सद्भावना भावयंति तत्स्वरूपं किंचिद् दर्शयते
पढममणिच १ मसरणं २, संसारो ३ एगया य ४ अन्मत्तं ५। असुइत्तं ६ आसव ७सं-वरो य८ तह निजरा ९ नवमी ॥१७॥ लोगसहावो १० बोहि य, दुल्लहा ११ धम्मस्स साहगा अरिहा १२ ।
एयाओ भावणाओ, भावेयव्वा पयत्तेणं ॥ ११८॥ व्याख्या-एता अनित्यत्वादयो द्वादश भावनाः मुष्टिभिः प्रयत्नेन भावयितव्या, अहर्निशमभ्यसनीया
Jain Education Inter
For Private & Personal use only
w
w w.jainelibrary.org