Book Title: Atmaprabodh
Author(s): Jinlabhsuri, Buddhisagar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 296
________________ वतीय प्रकारे देशविरवि ॥२८॥ जिनलाभ प्रमावदोषेण पदयोद्धश्चर्मावनद्धपादयुग एव जन्म संप्राप्त इत्यर्थः । एतवृत्तान्तस्तु इत्थं-अस्मिन् भारते वर्षे सरि |पंचशतशिष्यपरिवृतः सुमंगलो नामाचार्य आसीत् । स चाममतः सन् सर्वदा शिष्येभ्यः सूत्रार्थवाचनां ददौ । विरचिते एकदा वातादिवशादाचार्यस्य कटिप्रदेशे वेदना समुत्पन्ना। ततो वाचनायोत्थातुमशक्नुवताऽऽचार्येण शिष्येभ्य आत्म- उक्तं-'अहो गृहस्थगृहाद्योगपट्टमानयत । शिष्यैरपि गुरुभक्त्याऽऽनीतो योगपट्टः, तत आचार्येण तं कटीप्रदेशे प्रबोधग्रन्ये संस्थाप्य पल्हंठिका बद्धा, तदा तद्योगादतीव संप्राप्तसुखः सन् आचार्यस्तं क्षणमपि न मुंचति स्म । ततः किय॥२८॥ द्भिर्दिनैः शिष्यैर्भणितं-'भगवन् ! संप्रति भवच्छरीरे सुख जातं, अतोऽयं योगपट्टो गृहस्थेभ्यः प्रत्यर्पणीयः, एतत्पमादस्थानं च त्याज्यं, यतः स्तोकेनापि प्रमादेन बही संसारवृद्धिः स्यादिति । तदा सूरिणा भणितं-'योगपट्टधारणे का प्रमादः?, अयं तु मम शरीरस्य सुखकारकोऽस्ति'। ततस्ते विनीतशिष्या मौनमालंब्य स्थिताः। अथ कियता कालेन स सुमंगलसूरिः श्रुतोपयोगतः स्वायुःसमयं ज्ञात्वा एक विशिष्टगुणं शिष्यं सूरिपदे स्थापयित्वा स्वयं च संलेखनां विधाय कालमनवकांक्षन तिष्ठति स्म । ततस्तैः शिष्यः शुभध्यानोपगतस्य गुरोनिर्यामणां कुर्वद्भिरेवं भणितं-'हे भगवंतः! व्रतग्रहणादारभ्य यत्किमपि प्रमादस्थानमासेवितं तदालोचयत प्रतिक्रमत'। तदा सूरिणा योगपट्टधारणव्यतिरिक्तं सर्व प्रमादस्थानमालोचितं प्रतिक्रांतं च । ततः शिष्यैरुक्तं-'स्वा. मिन् ! योगपट्टधारणप्रमादोऽप्यालोच्यतां'। तद्वचनं श्रुत्वा सूरिः कोपानलेन प्रज्वलितो भणति स्म-'अरे दुष्टा! 5 यूयमतिदुर्विनीता, यदद्यापि योगपट्टभवं मम दूषणं गृहीथ'। ततस्ते शिष्या गुरुं कुपितं ज्ञात्वा विनयेन SRIGANGACS Jain Education Inter For Private & Personal use only Hwww.jainelibrary.org

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362