SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ वतीय प्रकारे देशविरवि ॥२८॥ जिनलाभ प्रमावदोषेण पदयोद्धश्चर्मावनद्धपादयुग एव जन्म संप्राप्त इत्यर्थः । एतवृत्तान्तस्तु इत्थं-अस्मिन् भारते वर्षे सरि |पंचशतशिष्यपरिवृतः सुमंगलो नामाचार्य आसीत् । स चाममतः सन् सर्वदा शिष्येभ्यः सूत्रार्थवाचनां ददौ । विरचिते एकदा वातादिवशादाचार्यस्य कटिप्रदेशे वेदना समुत्पन्ना। ततो वाचनायोत्थातुमशक्नुवताऽऽचार्येण शिष्येभ्य आत्म- उक्तं-'अहो गृहस्थगृहाद्योगपट्टमानयत । शिष्यैरपि गुरुभक्त्याऽऽनीतो योगपट्टः, तत आचार्येण तं कटीप्रदेशे प्रबोधग्रन्ये संस्थाप्य पल्हंठिका बद्धा, तदा तद्योगादतीव संप्राप्तसुखः सन् आचार्यस्तं क्षणमपि न मुंचति स्म । ततः किय॥२८॥ द्भिर्दिनैः शिष्यैर्भणितं-'भगवन् ! संप्रति भवच्छरीरे सुख जातं, अतोऽयं योगपट्टो गृहस्थेभ्यः प्रत्यर्पणीयः, एतत्पमादस्थानं च त्याज्यं, यतः स्तोकेनापि प्रमादेन बही संसारवृद्धिः स्यादिति । तदा सूरिणा भणितं-'योगपट्टधारणे का प्रमादः?, अयं तु मम शरीरस्य सुखकारकोऽस्ति'। ततस्ते विनीतशिष्या मौनमालंब्य स्थिताः। अथ कियता कालेन स सुमंगलसूरिः श्रुतोपयोगतः स्वायुःसमयं ज्ञात्वा एक विशिष्टगुणं शिष्यं सूरिपदे स्थापयित्वा स्वयं च संलेखनां विधाय कालमनवकांक्षन तिष्ठति स्म । ततस्तैः शिष्यः शुभध्यानोपगतस्य गुरोनिर्यामणां कुर्वद्भिरेवं भणितं-'हे भगवंतः! व्रतग्रहणादारभ्य यत्किमपि प्रमादस्थानमासेवितं तदालोचयत प्रतिक्रमत'। तदा सूरिणा योगपट्टधारणव्यतिरिक्तं सर्व प्रमादस्थानमालोचितं प्रतिक्रांतं च । ततः शिष्यैरुक्तं-'स्वा. मिन् ! योगपट्टधारणप्रमादोऽप्यालोच्यतां'। तद्वचनं श्रुत्वा सूरिः कोपानलेन प्रज्वलितो भणति स्म-'अरे दुष्टा! 5 यूयमतिदुर्विनीता, यदद्यापि योगपट्टभवं मम दूषणं गृहीथ'। ततस्ते शिष्या गुरुं कुपितं ज्ञात्वा विनयेन SRIGANGACS Jain Education Inter For Private & Personal use only Hwww.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy