SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ GIR R # भणंति स्म-' हे स्वामिनः ! अस्माकमपराधं क्षमध्वं, अस्माभिरजानगिर्भवतामप्रीतिकारि वचनं प्रोक्तं, अतः जिनलाम- परं नैवं वक्ष्यामः। अथ तद्वचनेन सरिरुपशांतकोपोजाता, परं योगपट्टविषये ध्यान स्थितं । तेन स सरिस्तत्म तृतीय .परि प्रकारे विरचिते मादस्थानमनालोच्य कालमासे कालं कृत्वाऽनार्यदेशे कूडागारनगरे मेघरथस्य राज्ञो विजयानाम्न्या देव्याः कुक्षौ देवि आस्म गर्भत्वेनोत्पन्ना, प्रसवसमये च कटिवेष्टितचर्मपट्टेन बद्धपाद एव पुत्रो जातः, राज्ञा तस्य जन्ममहोत्सवं कृत्वा प्रबोधग्रन्थे द्वादशे दिवसे दृढरथ इति नाम दत्तं, ततः स पंचधात्रीभिः पाल्यमानो यदा अष्टवार्षिको जातस्तदा कलाचार्य ॥२८॥ ॥२८॥ समीपे द्वासप्ततिकलाऽभ्यासं कृतवान्, क्रमेण सकलकलाकुशलो जातः, तत्रापि संगीतशास्त्रे विशेषतो निपुणो बभूव । तदा दृढरथकुमारं संगीतशास्त्रनिपुणं श्रुत्वा बहवो गंधर्वाः स्वस्वकलादर्शनार्थ तत्रागच्छंति, परं संपू. |संगीतभेदानजानंतस्ते कुमारचित्तं रंजयितुं न शक्नुवंति । ततः कुमारस्तानिरुत्साहान् विलोक्य बहुद्रव्यदा-19 नेन संतोषयति, ते च संतुष्टाः संतः स्थाने स्थाने दृढरथस्य कीर्ति तन्वंति, एवं सुखेन कालो गच्छति स्म। इतश्च ये पंचशतशिष्यास्तेषां मध्ये विशुद्धज्ञानदर्शनचारित्रधरा बहुविधतपःकारिण आचार्यादयः केचित्माधवो विशु. दाध्यवमायैरवधिज्ञान प्राप्य तहलेन स्वगुरुस्वरूपं विलोकयंतोऽनार्यक्षेत्रे तादृगवस्थयाऽवस्थितं स्वगुरोर्जीवं दृष्ट्वा Bा घिधिकप्रमादाचरितं, यत्स्तोकेनापि प्रमादेनेह संसारे जीवा अस्मद्गुरुरिव बहुतरदुखभाजो भवंतीत्यादि चिंत-5 यंति स्म । ततस्तेषां मध्ये यः सूरिस्तस्य मनसीत्थं विचारः समुत्पन्नः-'यदि केनाप्युपायेनायमस्मद्गुरुरनार्यक्षेत्रादिहार्यक्षेत्रे आनीयते तहरमिति। ततः सरिर, विचारं सर्वसाधुम्यो निवेद्य एकस्मै योग्यसाधवे स्वगणभारं SAGAR Jain Education Inter For Private & Personal use only Diw.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy