________________
सरि
तगीयं १५, नर्से १६ वजं १७ तहा भणियं तहा भणियं ॥ २८ ।। एतद्भावार्थस्त्वयं-निर्मलजलेन स्लपनं १ चंदनाजिनलाभ- दनादिना नवांगेषु नवतिलकविधानं २ वस्त्रयुगपरिधापनं ३ वासचूर्णप्रक्षेपः ४ विकसितपुष्पढौकनं ५ प्रभुकंठे
प्रथमः
प्रकाशे |गुंफितपुष्पमालारोपणं ६ पंचवर्णपुष्पैः सर्वांगशोभाविधानं ७ कपूरकृष्णागरुप्रभृति सुगंधद्रव्यैरर्चनं ८ ध्वजारोविरचिते
सम्यक्त्व आत्मपापणं ९'छत्रमुकुटाद्याभरणारोपणं १. पुष्पगृहरचनं ११ जिनाग्रे पंचवर्णपुष्पाणां पुंजविधानं १२ तंडुलादिभिरष्ट
स्वरूप प्रयोग मं गलालेखनं १३ सुगंधिधूपोत्क्षेपः १४ गीतगानं १५ विविधनाट्यविधान १६ शंखपणवझल्लादिवादित्रवादनं ॥५॥ 1४१७ । एषा सप्तदशविधा पूजा। अथैकविंशतिविधा यथा-जिणपडिमाणं पूया, भेया इगवीस नीर १ चंदणयं
२। भूसण ३ पुप्फो ४ वासं ५, धूवं ६ फल ७ दीव ८ तंदुलयं ९ ॥ २९ ॥ नेवज १० पत्त ११ पूगी १२, वारि १३८ सुबत्थं च १४ छत्त १५ चामरयं १६ । वाजित्त १७ गीय १८ नÉ १९, थुइ २० कोसंवुद्धि २१ इयहीरं ॥ ३०॥
इत्येकविंशतिविधा पूजा । एवमष्टोत्तरशतप्रकारादयोऽन्येऽपि बहवः पूजाप्रकाराः शास्त्रांतरेभ्योऽवसेथाः।। इति व्याख्यातश्चैत्यविनयाख्यो दर्शनविनयस्य तृतीयो भेदः, शेषविनयभेदानां तु विस्तरव्याख्या महाग्रंथेभ्यो विद्वद्भिः स्वयमभ्यूह्या । अथ क्रमप्राप्तास्तिस्रः शुद्धयो व्याख्यायंते-जिन १ जिनमत २ जिनमतस्थितेत्यादि । जिनो वीतरागः १ जिनमतं च स्यात्पदलांछिततया तीर्थकुद्भिः प्रणीतं यथावस्थितजीवाजीवादितत्त्वं २ जिनम-15 तस्थितास्तु अंगीकृतपारमेश्वरप्रवचनाः साध्वादयः ३ । एतान् त्रीन् विमुच्य शेषमेकांतग्रहग्रस्तं सर्वमपि जगद् ४ विचार्यमाणं संसारमध्ये कचवरनिकरप्रायमस्ति, एतावता जिनादित्रितयमेव सारं, शेषं तु सर्वमप्यसारमिति
Jain Education Intem
For Private & Personal use only
K
w.jainelibrary.org