Book Title: Atmaprabodh
Author(s): Jinlabhsuri, Buddhisagar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 267
________________ जिनलाभसूरि विरचिते आत्म प्रबोधग्रन्थे ॥२५१ ॥ Jain Education Interne मिष्टः कांत एक: पुत्रोऽस्ति परं यथा कमलं पंके जायते जले च संबर्द्धते, न पुनः पंकजलाभ्यामवलिप्तं भवति, तथाऽयमपि शब्दरूप लक्षणेषु कामेषु जातो गंधरसस्पर्श लक्षणेषु भोगेषु च वृद्धिमुपगता न पुनः कामभोगेषु मित्र| ज्ञातीयस्वजन संबंधिषु चानुलिप्तो भवति । किं त्वसौ संसारभयोद्विग्नः सन् भवतां पावें दीक्षां ग्रहीतुमिच्छात, तस्माद्वयं भवद्भथ एतां शिष्यभिक्षां दद्मो भवतोऽप्येतां प्रतीच्छंतु ।' स्वामिना भणितं यथासुखं देवानुप्रिय ! मा प्रतिबंध कुरु [त] ।' ततोऽतिमुक्तकक्कुमारो भगवद्वचनं श्रुत्वा हृष्टः सन् भगवंतं त्रिःप्रदक्षिणीकृत्य नरवा चोत्तरपूर्वस्यां दिशि अपक्रम्य स्वयमेवाभरणमाल्यालंकारान् विमुंचति स्म । तदा माता हंसलक्षणेन पटशाटकेनाभरणादिकं गृहीत्वा नेत्राभ्यामश्रूणि विमुंचती अतिमुक्तककुमारमेवमवादीत् - 'हे पुत्र ! प्राप्तेषु संधमयोगेषु त्वया प्रयत्नः कार्योऽप्राप्तानां संगमयोगानां प्राप्तये घटना कार्या, पुनः प्रव्रज्यापालन स्वपुरुषत्वाभिमानः सफलः कार्यः, प्रमादस्तु न कार्य' इति । ततो मातापितरौ भगवंत नत्वा सपरिकरौ स्वस्थान गतो । तदनंतरमतिमुक्तकः स्वामिसमीपमागत्य वंदनादि कृत्वा प्रव्रजितः । स्वामिनाऽपि पंचमहाव्रतग्राहणापूर्वक क्रियाकलापादिशिक्षणाय गीतार्थस्थविरेभ्यः समर्पितः । ततः प्रकृतिभद्रको विनीतोऽतिमुक्तको नाम कुमारश्रमण एकदा महावृष्टी निपतंत्यां कक्षायां प्रतिग्रहकं रजोहरणं च समादाय बहिः संप्रस्थितः, तत्र च जलवाहं वहमानं दृष्ट्वा बालावस्थावशामृत्तिकया पालिं बद्ध्वा नौवाहको नावमिवासौ प्रतिग्रहकं 'नौका ममेयमिति संकल्प्य तत्र प्रवाहयन् रमते स्म । तदा स्थविरास्तदीयात्यंतानुचितां तां चेष्टां दृष्ट्वा तमुपहसंत इव भगवत्समीपमागत्य भगवंतमेवं पप्रच्छुः For Private & Personal Use Only तृतीय प्रकाचे देशविरवि खरूपं ।। २५१ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362