________________
जिनलाभमूरि विरचिते
आत्म
प्रबोधग्रन्थे
॥२५३॥
Jain Education Inter
क्रियया च । तत्र पुनर्भाषाजडस्त्रिधा - जलमूको मन्मनमूक एलमूकश्च । तत्र यो जलमग्न इव बुडबुडायमानो जल्पति स जलमूकः यस्य तु जल्पतः खच्यमानमिव वचः स्खलति स मन्मनमूकः, यश्चैलक इव मूकतयाऽव्यक्तं शब्दमात्रमेव करोति स एलमूकः । तथा योऽतिस्थूलतया पथि १ भिक्षाटने २ वंदनादिषु ३ चाशक्तो भवति स शरीरजडः, तथा क्रियां प्रतिक्रमणप्रत्युपेक्षणादिकां पुनः पुनरुपदिश्यमानामपि जडतया यो ग्रहीतुं न शक्नोति स क्रियाजडः । तत्र भाषाजडो ज्ञानग्रहणेऽसमर्थत्वात्, शरीरजडस्तु मार्गगमनादिष्वशक्तत्वात् क्रियाजडच क्रियाया अग्राहकत्वान्न दीक्षा है: ५ । तथा कुष्ठ भगंदरातिसारादिरोगैर्ग्रस्तो व्याधितः सोऽप्यनर्दो, यतस्तचिकित्सने षट्काय विराधना स्वाध्यायादिहानिश्च स्यात् ६ । तथा क्षात्रखननमार्गपाननादिचौर्यक्रियानिरतः स्तेनः, सोsपि गच्छस्य वधबंधनादिवह्ननर्थहेतुतया दीक्षाऽनई एव ७। तथा श्रीगृहां-तःपुर- नृपशरीरादिद्रोहकारको राजापकारी, सोऽप्युक्तहेतोरेवायोग्यः ८ । तथा यक्षादिभिर्महामोहोदयेन वा विकलत्वं नीत उन्मत्तः, सोऽपि बहुदो षहेतुत्वादन एव ९ । तथा न विद्यते दर्शनं-नेत्रं सम्यत्तवं वा यस्य सोऽदर्शनोंऽघः स्त्यानर्द्धिनिद्रोदयवांश्च, अयं हिदीक्षिनः सन् यान् [गच्छन् ] दृग्विकलतया प्रतिपदं षट्कायविरोधक आत्मोपघातकोऽपि च स्यात् । स्त्यानर्द्धिमांस्तु प्रद्विष्टः सन् गृहिणां साधूनां च मारणादि कुर्यात्, अतोऽनर्हत्वं १० तथा गृहदास्याः संजातो, द्रव्यादिना वा क्रीतः, ऋणाद्यर्थं वा धृतो दास उच्यते, सोऽप्यनर्हो, यतस्तस्य दीक्षादाने तत्स्वामिकृताः प्रव्रज्या त्याजनादयो दोषाः संभवति ११ । तथा दुष्टों द्विधा- कषायदुष्टो विषयदुष्टश्च तत्र गुरुगृहीतसर्षपभर्जिकाभिनिविष्टसाध्वादि
For Private & Personal Use Only
तृतीय प्रकाशे
देशविरति
स्वरूपं
॥२५३॥
www.jainelibrary.org