Book Title: Atmaprabodh
Author(s): Jinlabhsuri, Buddhisagar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 283
________________ वतीय देशविरति जिनलाभ प्राणिनि भवभात, तचेष्टवियोगा १ निष्टसंयोग २ रोगचिंता ३ ऽग्रशोचविषयं ४ । तष्टानां शब्दरूपरसस्पर्शगं । सूरि धलक्षणानां विषयाणां वियोगः कदापि मे मा भूदित्यादिचिननमिष्टवियोगविषयं १, अनिष्टानां शन्दादिविष- प्रकाशे विरचिते याणां संयोगस्याप्रार्थनमनिष्टसंयोगविषयं २, रोगोत्पत्तो सत्यां बहुचिंताकरण रोगचिताविषयं ३, देवत्वचक्रवआस्म तित्वादिऋद्धिप्रार्थनप्रभृतिकमनागतकालविषयिककार्यशोचनं अग्रशोचविषयं ४ । एतद्ध्यानं हि शोकाक्रंदनस्वप्रवाषनन्ये का॥२७॥ ॥२७॥ देहताडनादिलक्षणलक्ष्यं तिर्यग्गतिगमनकारणं च विज्ञेयं, अस्य संभवस्तु षष्ठगुणस्थानं यावबोध्यः। तथा रोदयति दुर्बलान् सत्त्वानिति रुद्रः-प्राणिवधादिपरिणत आत्मा, तस्येदं कर्म रौद्रं, तचतुर्धा-हिंसानुवंधि १ मृषानु:18 बंधिर चौर्यानुबंधि परिग्रहरक्षणानुबंधि च४। तत्राद्यं प्राणिषु वधबंधनदहनांककरणमारणादिचिंतनं १, द्वितीयं पैशुन्यासभ्यासत्यघातादिवचनचिंतनं २, तृतीयं च तीव्रकोपलोभाकुलं प्राण्युपघाततत्परं परलोकभयनिरपेक्षं परद्रव्यापहरणचिंतनं३, चतुर्थ तु सर्वजनाभिशंकनपरंपरोपघातपरायणं विषयसुखसाधकं द्रव्यसंरक्षणचिंतनं४, इदं । हि प्राणिवधादिलक्षणलक्ष्यं नरकगतिगमनकारणं चाबसेयं, अस्य संभवस्तु पंचमगुणस्थानं यावद् ज्ञेयः, केचिस्वस्य चतुर्थ प्रकारं षष्ठं [गुणस्थानं]यावदपि मन्यते, इति । तथा धर्मः क्षमादिदशविधस्तस्मादनपेत धर्म्य क्तमित्यर्थः, तच्चाज्ञाविचया १ पायविचय २ विपाकविचय ३ संस्थानविचय ४ भेदाच्चतुर्विधं । तत्राद्यं श्रीमतां स. दूर्वज्ञपुरुषाणामाज्ञाया अनुचिंतनं १, द्वितीयं रागद्वेषकषायेंद्रियवशवतिनां जंतूनां सांसारिकापायविचिंतनं २,तृतीय ज्ञानावरणादिषु शुभाशुभकर्मविपाकसंस्मरणं ३, चतुर्थ च भूवलयद्वीपसमुद्रप्रमृतिवस्तूनां संस्थानादिधर्मालोच AAAAAAE Jain Education Inter For Private & Personal use only Alwww.jainelibrary.org

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362