________________
वतीय
देशविरति
जिनलाभ प्राणिनि भवभात, तचेष्टवियोगा १ निष्टसंयोग २ रोगचिंता ३ ऽग्रशोचविषयं ४ । तष्टानां शब्दरूपरसस्पर्शगं । सूरि
धलक्षणानां विषयाणां वियोगः कदापि मे मा भूदित्यादिचिननमिष्टवियोगविषयं १, अनिष्टानां शन्दादिविष- प्रकाशे विरचिते
याणां संयोगस्याप्रार्थनमनिष्टसंयोगविषयं २, रोगोत्पत्तो सत्यां बहुचिंताकरण रोगचिताविषयं ३, देवत्वचक्रवआस्म
तित्वादिऋद्धिप्रार्थनप्रभृतिकमनागतकालविषयिककार्यशोचनं अग्रशोचविषयं ४ । एतद्ध्यानं हि शोकाक्रंदनस्वप्रवाषनन्ये
का॥२७॥ ॥२७॥
देहताडनादिलक्षणलक्ष्यं तिर्यग्गतिगमनकारणं च विज्ञेयं, अस्य संभवस्तु षष्ठगुणस्थानं यावबोध्यः। तथा रोदयति दुर्बलान् सत्त्वानिति रुद्रः-प्राणिवधादिपरिणत आत्मा, तस्येदं कर्म रौद्रं, तचतुर्धा-हिंसानुवंधि १ मृषानु:18 बंधिर चौर्यानुबंधि परिग्रहरक्षणानुबंधि च४। तत्राद्यं प्राणिषु वधबंधनदहनांककरणमारणादिचिंतनं १, द्वितीयं पैशुन्यासभ्यासत्यघातादिवचनचिंतनं २, तृतीयं च तीव्रकोपलोभाकुलं प्राण्युपघाततत्परं परलोकभयनिरपेक्षं परद्रव्यापहरणचिंतनं३, चतुर्थ तु सर्वजनाभिशंकनपरंपरोपघातपरायणं विषयसुखसाधकं द्रव्यसंरक्षणचिंतनं४, इदं । हि प्राणिवधादिलक्षणलक्ष्यं नरकगतिगमनकारणं चाबसेयं, अस्य संभवस्तु पंचमगुणस्थानं यावद् ज्ञेयः, केचिस्वस्य चतुर्थ प्रकारं षष्ठं [गुणस्थानं]यावदपि मन्यते, इति । तथा धर्मः क्षमादिदशविधस्तस्मादनपेत धर्म्य
क्तमित्यर्थः, तच्चाज्ञाविचया १ पायविचय २ विपाकविचय ३ संस्थानविचय ४ भेदाच्चतुर्विधं । तत्राद्यं श्रीमतां स. दूर्वज्ञपुरुषाणामाज्ञाया अनुचिंतनं १, द्वितीयं रागद्वेषकषायेंद्रियवशवतिनां जंतूनां सांसारिकापायविचिंतनं २,तृतीय
ज्ञानावरणादिषु शुभाशुभकर्मविपाकसंस्मरणं ३, चतुर्थ च भूवलयद्वीपसमुद्रप्रमृतिवस्तूनां संस्थानादिधर्मालोच
AAAAAAE
Jain Education Inter
For Private & Personal use only
Alwww.jainelibrary.org