________________
जिनलाभपरि चिरचिते
मात्म
प्रबोधग्रन्थे
॥२७०॥
Jain Education Intera
पचाश्रवाद्विरमणं, पंचेंद्रियनिग्रहः कषायजयः । दंडन्त्रयविरतिश्चे-नि संयमः सप्तदशभेदः ॥ १११ ॥
व्याख्या - आश्रवपंचकं प्राणातिपातादिलक्षणं तस्माद्विरमणं पंचमहाव्रतधारणमित्यर्थः । तेषां व्रतानां स्वरूपं चेदं साधुस्वसान् स्थावरांश्च सर्वानपि जीवान् मनसा वचसा कायेन च स्त्रयं न हंति न चान्यैर्घातयति नापि ध्नंतमन्यमनुजानाति १ । तथा त्रिविधत्रिविध भंगकेनैव रागद्वेषक्रोधमान मायालो भहास्य भगकलहादिभिः प्राणांतेsपि मृषावादं न वक्ति । मृषावादश्चतुर्धा सद्भावनिषेधो १ ऽसद्भावोद्भावन २ मर्थांतराभिधानं ३ गवचनं च ४ । तत्राद्यं यथा नास्त्यात्मेत्यादि, द्वितीयं यथा इपामाकतंडुलमात्र आत्मा ललाटस्थो वेत्यादि, तृतीयं तु गवादेरश्वादिशब्देन कथनं, चतुर्थ च काणस्य काणशब्देनैव चाभिधानमित्यादि २ । तथा साधुरुपयुक्तः सन् त्रिविधत्रिविधभंगकेनैव जीव १ तीर्थंकर २ स्वामि ३ गुरुभि ४ रदत्तं स्वल्पमपि वस्तु न गृह्णाति । तत्र जीवादत्तं सचि.
[ग्रहण] मुच्यते, स्वविनाशशंकिना जीवेन स्वाश्रितशरीरस्थान र्पणात्तद्गृह्णतो जीवाऽदत्तं यद्वा बलात्प्रव्राज्य मानः शिष्योsपि जीवादत्तमित्यभिधीयते १ । तथा अचित्तमपि यद्वस्तु तीर्थंकरैर्नानुज्ञातं सुवर्णादि तद्गृह्णतस्तीर्थंकरादत्तं २ । तथा तीर्थंकरैरनुज्ञातमपि यद्वसनाशनादिवस्तु स्वामिना न दत्तं तद्गृह्णतः स्वाम्यदत्तं ३ | तथा स्वामिनानुज्ञातमपि यद्वस्तु केनापि कारणेन गुरुणा निषिद्धं, यथा-' भो सुने ! यत्त्वमिदं मा ग्रहीरिति तल्लो भा दिवशाद्गृह्णतो गुर्वदत्तं । यद्वा गुरोरनालोच्य भक्तादिकं भुजानस्य गुर्वदत्तं भवतीति ४ । ३ । तथा साधुरष्टाद शविधं मैथुनं न सेवते । तत्रौदारिकशरीरविषयं मैथुनं मनसा स्वयं न सेवते, न चान्यान् तत्सेवने प्रेरयति, नापि
For Private & Personal Use Only
तृतीय प्रकाशे
देश चिरति
स्वरूपं
॥२७०॥
www.jainelibrary.org