Book Title: Atmaprabodh
Author(s): Jinlabhsuri, Buddhisagar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 282
________________ हैतीय प्रकाये देशविरवि दा॥२६॥ . अमुं दृष्टांतलेशं निशम्य मुनिभिः दोषत्यागे यत्रो विधेयः। अन्यच्च स्वयं स्वाध्यायं कुर्वता परं प्रति कारयता जिनलाभ तूच मुनिना प्रथमं षोडश वचनानि अवश्यं ज्ञेयानि, तानि चानुयोगद्वारादिसूत्रोक्तान्यमूनि-- सरि । विरचिते लिंगलियं ३ वयणतियं ६, कालतियं ९ तह परोक्ख १० पच्चक्ख ११ । बास्म उवणयऽवणयचउक्कं १५, अज्झत्थं १६ चेव सोलसमं ॥ ११ ॥ प्रबोधग्रन्थे ५ व्याख्या-इयं स्त्री अयं पुमान् इदं कुलमित्यादीनि त्रीणि स्त्रीपुंनपुंसकलिंगप्रधानानि वचनानि | तथा देवा ।२६६॥ देवी देवाः इत्येवंरूपाणि त्रीणि एकवचन द्विवचनबहुवचनप्रधानानि वचनानि । अकरोत् करोति करिष्यतीत्यादीनि त्रीणि अतीतवर्तमानानागतकालनिर्देशप्रधानानि वचनानि । तथा स इति परोक्षनिर्देशः परोक्षवचनं, अयमिति प्रत्यक्षनिर्देशः प्रत्यक्षवचनं, तथा उपनयापनयवचनं चतुर्धा, तत्र उपनयवचनं-प्रशंसावचनं, यथा-रूपवतीयं स्त्री, अपनयवचनं-निंदावचनं, यथा-कुरूपेयं स्त्री, उपनयापनयवचनं यत्प्रशस्य निंदति, यथा-रूपवतीयं स्त्री परं दुःशीला, अपनयोपनयवचनं यन्निंदित्वा प्रशंसति, यथेयं कुरूपा परं सुशीलेति। तथाऽन्यचेतसि निधाय विप्रतारकबुद्धयाऽन्यद्वक्तुमिच्छन्नपि सहसा यच्चेतसि तदेव वक्ति तदध्यात्मवचनं षोडशमिति। ये किल एतानि षोडशवचनान्यजानत एव सूत्रवाचनादौ प्रवर्तते ते मूढा जिनवचनोल्लंघनाजिनाज्ञाया विराधका एव, न त्वाराधकाः, अतः सुसाधुभिरेतत्परिज्ञानपूर्वकमेव प्रागुक्तविधिना सूत्रार्थस्वाध्यायो विधेयः ४ । तथा ध्यान अंतर्मुह |र्तमानकालमेकाग्रचित्ताध्यवसायं, तचतुर्धा-आर्त १ रौद्र २ धर्म ३ शुक्ल ४ भेदात् । तत्र ऋते-दुःखे पीड़िते वा CASSECSCLAI नद्र Jain Education Inter For Private & Personal use only (RNwww.jainelibrary.org

Loading...

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362