Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji
View full book text
________________
काका न मुषितास्मि । अपि तु मुषितास्मि । पक्षेऽसुरेवाशुकतं किरणमपि वोढुं नशनासमर्थेन । इयन्तमाह-वराटकेन केपर्दैनार्थीव याचक इव । एवं च पश्चादागीयकिरणशून्येन सच्छिद्रेण कपर्दैन यया याचको मुषितो भवति तथाकस्सिकपश्चादागमनशालिना मानावसानसमये जघनांशुकग्रहणेऽपि हतचित्ता जातेति भावः । गौडदेशे पृष्ठभागच्छिद्रवता कपर्दैन व्यवहरन्ति तदभिप्रायेदम् । यद्वानवेक्षितपृष्ठेन खपश्चाद्भागानवलोकनेन । एवं च मीतिशून्यत्वेन विहलत्वं व्यज्यते । जपनांशुकमपि वोढुं नशकेन । एवं च विरहक्षीणतया वाससि रूपत्वं ध्वन्यते । एतादृशेन मुषितास्मि । एवं च तथाविधतदीयासचिमालोच्याहमपि तन्निमनमनस्का जातास्मीति नायिका वकीत्यर्थः । अन्योऽपि चोरः पृष्ठतः समागत्य लुण्ठनं करोति यथा जघनांशुकमपि न भवतीति लौकिकम् । नशकेनेति वचनात्तथा मुषितामि यथा जघनांशुकमपि वोढुमसमथैवेत्यवधारणार्थक इवशब्दः ॥
प्रणयकोपमवलम्ब्य सुप्तां नायिका प्रति सखी वक्ति
आकुञ्चितैकजई दरावृतोवोरु गोपिता|रु ।
सुतनोः श्वसितक्रमनमदुदरस्फुटनामि शयनमिदम् ॥ ८९ ॥ आकुञ्चितेति । आकुञ्चितैका जशा यस्मिन् , दरमीषदावृत ऊर्ध्वमूर्यत्र, गोपितोऽत्यन्तमाच्छादितोधोऽयंत्र, श्वसितक्रमेण नमद्यदुदरं तेन स्फुटा नाभिर्यत्र । क्रियाविशेषणान्येतानि । सुतनोरिदं शयनम् । 'स्थानिद्रा शयनम्' इत्यमरः । एवं च त्वमेवेनां प्रसादयेति व्यज्यते । यद्वा सुरतश्रान्तशयनजातिवर्णनमेतत् ॥ सखी नायकं प्रति नायिकासक्तिविशेषमाह
आदाय धनमनल्पं ददानया सुभग तावकं वासः । मुग्धा रजकगृहिण्या कृता दिनैः कतिपयैनिःखा ॥ ९० ॥ आदायेति । अनल्पं बहु द्रव्यमादाय गृहीत्वा तावकं वासो वस्त्रं ददानया रजकगृहिण्या । एवं च संसारनिर्वाहकत्वं तस्या इति भावः । मुग्धा सुन्दरी, मूढा च । कतिपयर्दिननिःस्खा विगतद्रव्या कृता । एवं च वसनदर्शनमात्रेण धनव्ययमपि न गणयति, तत्र का वार्ता त्वदनसङ्ग इति व्यज्यते ॥ कस्यचिद्दुष्टस्याधिकारदापनाय प्रयत्नशालिनं प्रति कश्चिदन्योक्या वकि
आस्तां वरमवकेशी मा दोहदमस्य रचय पूगतरोः ।
एतस्मात्फलितादपि केवलमुढेगमधिगच्छ ॥ ९१ ॥ भास्तामिति । अस्य पूगतरोर्दोहदम् । फलजननार्थमिति भावः । मा रचय।

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284