Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji
View full book text
________________
२२६
काव्यमाला।
मनसि न विधेयं त्वयेति ध्वन्यते । तेन च किंचित्कालं त्वया परित्यक्ता सा खयमेव वामनुनेष्यतीति ॥ कश्चित्सखायं वकि
शुक इव दारुशलाकापिञ्जरमनुदिवसवर्धमानो मे ।
कृन्तति दयिताहृदयं शोकः स्मरविशिखतीक्ष्णमुखः ॥५७२॥ शुक इति । प्रतिदिवसं वृद्धिमान् , कंदर्पबाणनिशितः । दुःखद इति यावत् । मुखमारम्भो यस्य सः। पक्षे मदनविशिखीभूतकिंशुकवत्तीक्ष्णवदनः । मे शोकः प्रियतमाहृदयं काष्ठशलाकापिञ्जरं शुक इव । दारुपदेन च्छेदनाहत्वं द्योत्सवे । छेदयति । एवं च न मया परदेशे स्पेयमिति ध्वन्यते ॥ काचित्रांचिद्वक्ति
श्रुत्वाकमिकमरणं शुकसूनोः सकलकौतुकैकनिघेः।
ज्ञातो गृहिणीविनयव्यय आगत्यैव पथिकेन ॥ ५७३ ॥ श्रुत्वेति । पथिकेन निखिलकौतुकस्थानस्य शुकरूपो यः सूनुस्तस्य । एवं चातिस्नेहपात्रत्वं द्योत्यते। तेन च मारणानहत्वम् । तत्वेऽपि तत्करणेऽत्यन्तानुचितकार्यकर्तृत्वं नायिकायामभिव्यज्यते । आकस्मिकं यन्मरणम् । एवं च रोगाद्यनुत्पत्त्यानया मारित इति ध्वन्यते । श्रुत्वा । गृहिण्याः । एवं चान्यानिवारणीयत्वारक्षणीयत्वादि व्यज्यते । विनयनाशः । अकार्यकरणमित्यर्थः । आगमनोत्तरमेव । एवकारेण दास्याद्यकथितत्वं विनयव्यये व्यज्यते । ज्ञातः । एवं च किमकार्य प्रमदानामिति ध्वन्यते । केचित्तु शुकसूनुरित्यस्य शुकबालक इत्यर्थमाहुः ॥ दूती नायिका वक्ति
शीलितभुजंगभोगा कोडेनाभ्युद्धृतापि कृष्णेन ।
अचलैव कीर्त्यते भूः किमशक्यं नाम वसुमत्याः ॥ ५७१ ॥ शीलितेति । अङ्गीकृतसर्पशरीरा। आधारतयेति भावः । अथ च कृतखिनसंभोगम । कृष्णेन परमेश्वरेण कोडेन वराहरूपेण निष्कासितापि। अथ च दुष्टेन भुजाभ्यन्तरेणालिङ्गितापि । भूः पृथ्वी । अथ च भवन्त्यपराधा बहवो यस्याः सकाशात्सा। अचलैव। अथ च चाञ्चल्याभाववत्येव कीर्त्यते । अत्र हेतुमाह-नामेति निश्चयेन । वसुमत्याः । अथ च संपत्तिशालिन्याः। किमशक्यम् । न किमपीत्यर्थः।

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284