Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 244
________________ २४० काव्यमाला। पसरसि तथा सुन्दरि, मम हृदयं स्पृशसि । 'षष्ठी पूज्येव' इति पाठे पूज्या षष्टीव वं यथा यथापसरसि तथा सुन्दरि, मम हृदयं स्पृशसि । एवं च यथा षष्ठी यं स्पृशति स न जीवति, तथा कृतषष्ठीपूजया त्वया स्पृष्टं मम हृदयं न स्थिति प्राप्नोतीति व्यज्यते । तेन च ममालिङ्गनचुम्बनादि देहीति ॥ निजदयित एव रतिर्विधेया नान्यत्रेति वादिनी सखी नायिका वक्ति सखि सुखयत्यवकाशप्राप्तः प्रेयान्यथा तथा न गृही। वातादवारितादपि भवति गवाक्षानिलः शीतः ॥ ६.५॥ सखीति । हे सखि । एवं च वास्तवाभिप्रायकथनार्हत्वमावेद्यते । अवकाशप्राप्तः । संकेतवशात्समयविशेष समागत इत्यर्थः । प्रेयान्यथा सुखमुत्पादयति तथा निजः प्रेयान । अमुमेवार्थमर्थान्तरन्यासेन द्रढयति-अवारितात् । महत इति भावः । वाताद्वातायनसंबन्ध्यनिलः शीतस्तापापनोदकः । एवं चान्यनायकमवश्यमानयेति ध्वन्यते । यद्वा निजदयितानुरक्तां नायिकामन्यदायतेन संयोजयितुं दूती वक्ति-गृहीत्यनेनावारितादित्यनेन च 'अर्थादौषधवत्कामः प्रभुन्वात्केवलं श्रमः । करवस्वेषु दारेषु त्रयादन्यत्र मन्मथः ॥ इतिवत्तुल्यन्यायतया नायिकग्या अप्यधिकानुरागशालिपरपुरुषरतौ सुखातिशय इति द्योयते । अथवा गृहीत्यनेन निर. न्तरसदनावस्थितिशालितया खनायकः परपुरुषाप्राप्तिसमयेऽपि भोक्तुं शक्य इति व्यज्यते । तेन चाधुना तमहमानयामीति ॥ निरन्तरं नितान्तकुपितां नायिकां सखी वक्ति सततमरुणितमुखे सखि निगिरन्ती गरलमिव गिरां गुम्फम् । अवगणितौषधिमन्ना भुजगि रक्तं विरञ्जयसि ॥ ६०६ ॥ सततमिति । भुजंगीव भुजंगी तत्संबुद्धिः । एवं च तवान्तिकागमनेऽपि भीतिरुत्पद्यत इत्यावेद्यते । निरन्तररक्तीकृतवदने । कोपवशादिति भावः । पक्षे खभावत एवारकवदनत्वम् । सखि, विषमिव वाचां गुम्फ गिरन्ती पक्षे गरलं गिरन्ती। अवगणितोषधिमत्रा अवगणितौषधितुल्यविचारा । एवं यथौषधिः पीडाहारकतया सुखकारिणी तथा सविचारा मदुक्तिस्ते हितकारिणी, अहो एनामपि न गणयसीत्यनुचितं तवेति धन्यते । पक्षे औषधमत्रादेरपि न यत्र सामर्थ्यमिति भावः । रकं जनं विरजयसि विरकं करोषि । पक्षे रुधिरवन्तं रुधिररहितं करोषि । एवं चैतादृशकोपवत्तया त्वया यत्रानुरकोऽपि जनोऽनुरागशून्यः क्रियते तत्राननुरकानुरजनं तव दूरापास्तमिति व्यज्यते ॥

Loading...

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284