Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji
View full book text
________________
आर्यासप्तशती। सची नायिका वशि
हतकाश्चिवलिवन्धोत्तरजघनादपरमोगमुक्तायाः।
उल्लसति रोमराजिः स्तनशंभोगरललेखेव ॥ ६९३ ॥ इतेति । न विद्यते परो यस्मात् । अत्युत्कट इत्यर्थः । यो भोमः सुस्तं तत्रोपभुक्तायास्तव हृतकाधिवलिबन्धेनोत्तर उच्छ्नो यो जघनत्रद्धेतोः स्वनशंकरस्य विषलेखेव रोमावलिरुल्लसति । एवं च काञ्चिबन्धत्रुटनोबुरजघनकथनेन रतातिशयवत्त्वमाक्यते ॥
इत्यनन्तपण्डितकृतगोवर्धनसप्तसतीव्यङ्गयार्थदीपनया समेता हकारवज्या।
क्षकारव्रज्या। कथं त्वयि प्रीतिमकुर्वाणेऽपि नायके त्वं विनीतेति वादिनी सखी नायिका वक्ति
क्षीरस्य तु दयितत्वं यतोऽपि शान्तोपचारमासाथ ।
शैलोऽङ्गान्यानमयति प्रेम्णः शेषो ज्वरस्येव ॥ ६९१॥ क्षीरस्येति । क्षीरस्यापि दयितत्वं प्रीतिविषयत्वं यतः । यस्मादित्यर्थः । शान्तोपचारं समाप्तोपचारम् । आरोगिणमित्यर्थः । आसाद्य । एवं च क्षीरस्य शीरत्वेन सर्वस्पृहणीययोग्यत्वेऽपि रोगप्रस्त्र प्रति न स्पृहणीयत्वमेवमन्याङ्गनानुरागरूपरोगग्रस्तं प्रति नाहं स्पृहणीयेति भावः । एवं च न तस्यापराधो न वा मम काचित्क्षतिरिति व्यज्यते । तेन च कंचित्कालोत्तरमहं तत्स्पृहणीया भविष्यामीति। तु पुनः । शीलस्यायं शैलसंबन्धीत्यर्थः । पक्षे शिलानामयं शैलः । अत्यन्तगुरुतापादक इति भावः । ज्वरस्येव प्रीतेः शेषोऽङ्गानि । ममेति भावः । आनमयति । एवं च यथा पर्वततुल्यो ज्वरशेषोऽजानि बलादानयति तथा शीलसंबन्धी प्रीतेः शेषो मां विनीततां प्रापयतीति भावः । एवं च यद्यपि तथाविधप्रीतेरभावादहमविनीततां कर्तुमिच्छामि तथापि शीलप्रीतिशेषो मा बलाद्विनीततां नयतीति व्यज्यते । तेन च न ममापराध इति । यद्वा नायिकासखी नायकं वक्ति हे शान्त । एवं चापराधजनकत्वाभावो व्यज्यते । यतः क्षीरस्याप्युपचारम् । आवर्तितत्वशर्करादिसंपर्कादिकमित्यर्थः।आसाद्य दयितत्वं प्रीतिविषयत्वं भवति । एवं च खतः क्षीरस्य माधुर्यक्त्वेऽप्यावर्तनशर्करादिसपर्ववशास्त्रीतिविषयत्वं यथा तथा
१८ मा० स०

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284