Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 280
________________ समीचीनं सत्पात्रं संपुटादि सोमाय मापनायोषितम् । असन्तसंरक्षणीय. मिति वियेति भावः। वं च बहुमूल्यसमावेबवे । सन्समीत्रीवः । परीक्षक इत्यर्थः । तस प्रतिबिम्बो याथातथ्यखरूपपरिचयो यस्य । क्षुद्रपरीक्षकस्य तद्गुणयथार्थहावं न भवतीति भावः । एतादृशममिजं सर्वदैकरूपम् । एवं च बहुकाल- 1 सत्त्वेऽपि दोषासंस्पर्शितया मुक्ताफलादिव्यतिरेको ध्वन्यते । तेन चावश्यस्पृहणीयत्वम् । सत्पात्रे सहृदये पुंसि य उपनयः प्रापणं तत्रोचितम् । एवं च सहदयस्यैव सत्काव्यश्रवणेऽधिकार इति भावः । सत्पात्रेण सहृदयेन च य उपनयः पठनादिस्तत्रोचितम् । एवं च सत्काव्यपाठेऽपि सहृदयस्यैवाधिकार इति ध्वन्यते। सत्खनादिकाव्यवासनाव्युत्पत्तिशालिहृदयेषु प्रतिबिम्बः सम्यग्बोधो यस्य । एवं च सत्कान्यार्थबोधोऽपि सहृदयस्यैवेति भावः । अभिनं सर्वसहृदयान्प्रत्येकरूपम् । सत्पात्राय समीचीनायोपसमीपे नयेन विनयेनोचितम् । 'तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता । एतान्यपि सतां गेहे नोच्छिचन्ते कदाचन ॥' इति स्मरणात्सत्पात्रं प्रत्येतावतोऽपि खधर्मसंरक्षणकारित्वादिति भावः । समीचीनः प्रतिबिम्बो यस्यैतादृशो यश्चन्द्रस्ततोऽभिन्नम् । तद्रूपमित्यर्थः । एवं च मधुरवचने सुधारूपत्वप्रतिपादनानिखिलतापापनोदकत्वं बहुतरपुण्यैकलभ्यत्वं विरलत्वं च ध्वन्यते । अथवा मधुरखचनवतो देवरूपत्वं व्यज्यते । यद्वा मधुदैसं रासगीकरोति । वधबलेन मुक्तिदत्वादिति भावः । तद्विषयकं यद्वचनं तदित्यर्थः । कथंभूतम् । सत्पात्रे शमादिसंपत्तिशालिनि य उपनय उपदेशस्खत्रोचितम् । सतः सत्खरूपस्य ब्रह्मणः प्रतिबिम्बनं प्रतिबिम्बो विज्ञानं यस्मादेतादृशं तत् । अभिनमेकम्। यद्यपि भगवत्प्रतिपादका बहवो वेदान्तभागास्तथापि 'सर्वेषां वेदान्तवाक्यानां ब्रह्मणि समन्वयः' इत्युकत्वादेकार्थत्वादेकत्वोक्किः । अथवा सतः समीचीनाचरणस्य पात्रम् । गुरुरित्यर्थः । तस्य समीपे नयनं नयः प्रापणम् । खस्येति भावः । 'समिसाषिराचार्य श्रोत्रियमुपगच्छेत्' इत्यनेन गुरूपसत्तेविहितत्वादिति भावः । तेनोचितो योग्यः । प्राप्य इत्यर्थः । सत्प्रतिबिम्बनं सत्प्रतिबिम्बः समीचीनज्ञानं यसबारमाए । अभिषमखण्डितम् । केनापि नावमवितमिति भावः । यद्वा मधुनाएकदैत्याहीचरकर्तुः परमेश्वरल वचनं वेदाम्तभाग इति भावः । एवं च सत्काव्ये भगवावस्तुलाताप्रतिपादनेबालश्यपरिशीलवीय चम्पते । मनमषितुस्यताप्रतिपाक्नेन चाप्तिजनकत्वंसने समाते । एवं व पुरुषार्थसापनीभूततया काव्येऽवश्यविधेयत्वं ध्वन्यते ॥

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284