Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji
View full book text
________________
२१२
काव्यमाला।
रात्र्याः प्रथमे प्रहर इति भावः। वारं वारं दृढं सालिगति। आलिङ्गायिष्यतीत्यर्थः । त्रियामेति विहाय यामिनीपदोपादानेन निखिलजने जागरूकेऽपि सायंतनसमय एव चालिजनादिविधानेन विगलितलज्जात्वं व्यज्यते । पथिकाशंसनमेतत् ॥ काचित्काचिद्वधि
सान्तयं मुजिष्या यथा यथाचरति समधिकां सेवाम् ।
साशइर्ण्यसभया तथा तथा गेहिनी तस्य ॥ ६११ ॥ सान्तर्भयमिति । भुजिष्या दासी तस्य नायकस्यान्तर्भयसहितम् । खामिनी ज्ञास्यतीति धियेति भावः । यथा यथा सम्यगधिकाम् । संमतानुरागवत्वादिति भावः । सेवामाचरति तथा तथा गेहिनी । एवं च गृहकर्मव्यापृततयैतादृशानुचिताचरणज्ञानवैधुर्य व्यज्यते । साशङ्कानर्थप्रतिभासहिता । किमिदानीमियं समधिकां सेवां करोतीति धियेति भावः । सेा समत्सरा । प्रायेणेयमस्मिन्नतिमतीति धियेति भावः । सभया। लोकापवादादिति भावः । अत एव गेहिनीति पदमर्थवत् । एवं च सर्वदा खामिचरणपरिचरणं खयमेव विधेयम्, न तु गृहव्यापारवसादास्यादिनेति ध्वन्यते । तस्याः' इति पाठे नायिकायाः । सान्तर्भयम् । न ज्ञातव्योऽनया नायकीयमत्सङ्ग इति धियेति भावः । इतरत्सुगमम् ॥ नायको नायिकां वक्ति
सुन्दरि दर्शयति यथा भवद्विपक्षस्य तत्सखी कान्तिम् ।
पतति तथा समदृष्टिस्त्वदेकदासस्य सासूया ॥ ६१२ ॥ सुन्दरीति । हे सुन्दरि, तस्यास्त्वत्सपन्याः सखी भवद्विपक्षस्य त्वत्सपल्याः कान्तिं यथा दर्शयति तथा त्वन्मात्रदासस्य मम । एवं च त्वदतिरिकायाः शोभाकथनं कंयं मया सोढुं शक्यमिति व्यज्यते। सद्वेषा दृष्टिः पतति । अर्थात्त्वद्विपक्षे। एवं च न मयानुरागवशात्त्वद्विपक्षावलोकनं कृतं किं तु क्रोधवशादिति भावः॥ सपत्नीदुःखितां कान्तां नायकसखी वकि
खाधीनरघरवणनखाइपत्रावलोपदिनशयनैः।
सुमगा सुभगेत्यनया सखि निखिला मुखरिता पल्ली ॥६१३॥ खाधीनैरिति । हे सखि, खयं कर्तुं शक्यैर्दन्तक्षतनखक्षतपत्रवाल्लीप्रोञ्छनदिवाखापैः सुभगेसनया । लसपन्येत्यर्थः । समप्रापि पल्ली वाचालीकृता । पल्ली

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284