Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji
View full book text
________________
आर्यासप्तशती।
२४९ दीयमदनविकार एमिति इति धीहेतुः । एवं चैतादृशप्रौढापरिणय एव सम्यति व्यज्यत इति कश्चित्कंचिद्वतीत्यप्यर्थः ॥ समीचीनानामप्यसमीचीनसंसर्गादन्यथाभावो भवतीति कश्चित्कंचिद्वति
सुरसप्रवर्तमानः संघातोऽयं समानवृत्तानाम् । __एत्यैव भिन्नवृत्तैर्भङ्गुरितः काव्यसर्ग इव ।। ६१८॥ सुरसेति । समीचीनरसैः प्रकर्षेण वर्तमानः । पक्षे समीचीनरसवान् । मानाचरणवताम् । पक्षे एकजातीयच्छन्दसाम् । अयं समुदायः काव्यस्य सर्ग वान्याहशाचरणप्रवणैः । पक्षे विजातीयच्छन्दोभिः। एत्यैव । एवकारेण बहुकालावस्थितौ किं भविष्यतीति न विद्म इति व्यज्यते । भडरितः कुटिलीकृतः । क्षे समापितः । एवं चासत्संगतिरनुचितेति ध्वन्यते । यद्वा सर्वेऽप्येते समीचीना त्सहायपक्ष एव स्थिताः, परमधुनैव कश्चिद्दुष्टैरागत्यान्यथाभावं नीता इति कश्चिकंचिद्वति ॥ कश्चित्सखायं वति
सर्वासामेव सखे पय इव सुरतं मनोहारि ।
तस्या एव पुनः पुनरावृत्तौ दुग्धमिव मधुरम् ॥ ६१९ ॥ सर्वासामिति । हे सखे, सर्वासामेव । स्त्रीत्वसाधारणधर्मवत्तयेति भावः । पुरतं पय इव दुग्धमिव समीचीनम् । आवर्तितं दुग्धमिव तस्य एव पुनः पुनरात्तौ सुरतं मधुरम् । एवं च सर्वकामिनीनां सुरतं सममेव परमिदमधिकं तस्या पदुत्तरोत्तरसुरते माधुर्यमिति भावः । एवं चान्यासां प्रथमत एव माधुर्य न पुनरुत्तरोत्तरत इति व्यज्यते । तेन च तत्तुल्या नान्या नायिकेति । यद्वा सर्वासामेव पुनः पुनरावृत्तौ सुरतं जलमिव मनोहारि पुनः पुनरावृत्तौ तस्या एव सुरतं दुग्धमिव मधुरम् । एवं च यथा जलदुग्धयोर्महदन्तरं तथान्यासां तस्याश्चोत्तरोतरसुरत इति व्यज्यते । प्रथमव्याख्याने पयःपदस्थाने दुग्धपदं दुग्धपदस्थाने यःपदं वेत्युभयत्रैकपददानमुचितम् ॥ कश्चित्कंचिदकि
खानेऽपि यां न मुञ्चसि या तेऽनुपाहिणी हृदिस्थापि ।
दुष्टां न बुद्धिमिव तां गूढव्यभिचारिणी वेत्सि ।। ६२०॥ खप्नेऽपीति । यो खप्नेऽपि । अपिनेतरकालसंग्रहः । एवं चासक्त्यविशयो

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284