Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji
View full book text
________________
२४६
काव्यमाला ।
द्योत्यते । पक्षे खप्नेऽपि बुद्धेः सत्त्वाद्यथाश्रुतम् । या हृदिस्थापि । तवेति भावः । तेऽनु पश्चाग्राहिणी । परपुरुषमिति भावः । एवं च यां त्वं सर्वदा ध्यायति सा त्वयि कचित्क्षणमपि गते परपुरुषमभिलषतीति भावः । अथवा त्वद्धृदिस्थापि परपुरुषानुग्रहवतीत्यर्थः । एवं च त्वद्वृदिस्थितिकालेऽपि परपुरुषे मनः कुरुते या सा त्वत्पश्चात्किं करिष्यतीति तन्न विद्म इति व्यज्यते । यद्वा या तवानुग्रहकारिणीत्वे - माभिमता । एवं च वास्तवं तस्यास्त्वय्यनुग्रहो नास्तीत्यर्थः । पक्षे या ते । अविद्यमानेऽपि वस्तुनीति भावः । अनुग्राहिणी । अविद्यमानवस्तुविषयिणीत्यर्थः । अपिः पूर्वसमुञ्चायकः । तां दुष्टां बुद्धिमिव गुप्तव्यभिचारकारिणीम् । पक्षे झटित्यज्ञेयभ्रमत्ववतीम् । न जानासि । एवं चैतादृशदुष्ट्ययामासक्तिसंपादनं तवा - नुचितमिति व्यज्यते ॥
कश्चित्कांचिद्वक्ति—
सपरावृत्ति चरन्ती वात्येव तृणं मनोऽनवद्याङ्गि ।
हरसि क्षिपसि तरलयसि भ्रमयसि तोलयसि पातयसि ॥ ६२१॥ सपरावृत्तीति । हे अनवद्याङ्गि । एवं च स्पृहणीयत्वमावेद्यते । परावृत्तिसहितं चलन्ती । पुनः पुनः पश्चानिरीक्षमाणा चलन्तीत्यर्थः । त्वमित्यस्यानुपादानं लोकभीतिमावेदयति । पक्षे परिभ्रमणवती । मनः । ममेतिपदानुपादानेन यदीदं मनो मदीयं स्यात्तर्हि त्वत्कृतैतादृशैतदवस्था कथं मया द्रष्टुं शक्येति व्यज्यते । यद्वा मदीयत्वेन ज्ञाते मनसीतोऽप्यधिकतरपीडानया विधेयेति भीतिरावेद्यते । वात्या तृणमिव हरसि, अवलोकनेन स्वाधीनं करोषि । त्वय्यासक्तं भवतीति भावः । क्षिपसि । अनवलोकनेऽहमनया नानुगृहीत इति दुःखभाक्करोषीति भावः । तरलयसि । पुनरवलोकने मय्यनुग्रहवतीति घियेयं मयाश्वले झटिति घर्तव्येति चाञ्चल्यभाक्करोषीति भावः । भ्रमयसि । पुनरनवलोकनेऽज्ञानशालिनं करोषि । सर्वथा किंकर्तव्यतामूढं संजातमिति भावः । तोलयसि । पुनरवलोकनेन किमस्मिन्किचिद्वैर्यमस्ति न वेति ज्ञापकयथावस्थितिशालित्वाभाववत्करोषीति भावः । एवं क्षणं धैर्यशालि क्षणमधैर्यशालि संवृत्तमिति भावः । पातयसि मूच्छितं करोषि । पुनरवलोकनादिति भावः । एवं च त्वत्कटाक्षरूपसायकैरसमसायकेन भूयो भूयो जर्जरी - कृतं सन्निष्प्राणमिव संजातमिति भावः । अन्योऽपि कश्चिद्वीरः पुनः पुनर्हन्यमानो मूर्च्छितो भवतीति लौकिकम् । एवं च निरपराधिनो ममैतादृशदुःखविधाने कथं नापराध्यति भवतीति व्यज्यते ॥

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284