Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 252
________________ २४८ 'काव्यमाला।' मात्रात् । एवं च किंचित्कालोत्तरं किमनेन विधेयमिति न विद्म इति व्यज्यते । पक्षे रतादिजन्यावस्था वक्तुं न शक्येति व्यज्यते । खेदं करोति । निद्रां कर्तु च मे न ददाति । जघनसंबन्धि वसनमपि क्षणमपि न क्षमते । उभयत्र जघनवसनसत्त्वमावश्यकं तदभावे का वार्तालंकरणादीनां का च वार्ता पण्टिकादीनामिति भावः । एवं च प्रतिक्षणदृढतररतकारी मत्प्रिय इति व्यज्यते । एवं चैतादृशनिदाघकाले प्रियतममन्तरा नावस्थातुं शक्यम्, अतस्त्वरख तदानयनार्थमिति ध्वन्यते ॥ दूती नायकं वक्ति सा भवतो भावनया समयविरुद्धं मनोभवं बाला । नूतनलतेव सुन्दर दोहदशच्या फलं वहति ॥ ६२५ ॥ सेति । हे सुन्दर । एवं चासक्तियोग्यत्वं व्यज्यते । यद्वैतद्दोहदविशेषणम् । नूतनलता । नूतनपदेन चिरभाविफलयोग्यत्वं द्योत्यते । दोहदस्य शक्त्या फलमिव सा बाला भवतो निरन्तरचिन्तनेन समयविरुद्धम् । बाल्ये हि मनोभवोद्रेकवत्त्वं विरुद्धमिति भावः । फलविशेषणमप्येतत् । मन्मथं वहति । एवं च सा मदनकलाकलापानभिज्ञेति न मन्तव्यं त्वयेति व्यज्यते । तेन चाभुक्तभोगानाधिकं किमपि सुखम, अतस्त्वरख तद्दर्शनायेति ॥ नायकं नायिकासखी वकिस्पृश्यति नखैन च विलिखति सिचयं गृहाति न च विमोचयति । न च मुञ्चति न च मदयति नयति निशां सा न निद्राति॥६२६॥ स्पृशतीति । सा नखैः स्पृशति न च विलिखति । नखाप्रस्पर्शसंपादनेन मदनवत्वं नखक्षताधकरणेन लज्जावत्त्वमावेद्यते । सिचयम् । तत्करकलितमिति भावः । गृह्णाति न च विमोचयति । गृहातीयनेन लज्जावत्वं न विमोचयतीत्यनेन मदनवत्त्वं ध्वन्यते । न च मुञ्चति । गन्तुं न प्रयच्छति न वा गच्छत्तीत्यर्थः । न च मदयति । न मदयतीत्यनेन मान्मथस्पष्टचेष्टाद्यकरणेन लज्जावत्त्वं व्यज्यते । निशामतिवाहयति न निद्राति । तूष्णीं निशातिवाहनेन लजावत्त्वं निद्राद्यविधानेन मन्मथवत्त्वं बोत्यते । एवं च मध्याखभावादियमेतादृश्ची न तु कोपादिमतीत्यतो मीतिमुत्सृज्यवां निगृय खामिलषितं संपादयति धन्यते

Loading...

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284