Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji
View full book text
________________
आर्यासप्तशती।
२३९
संपर्कबत्त्वादिति भावः । खपदेन भीतिशून्यत्वं नायके, नायिकायां सख्यादिराहिलेन सहायशून्यत्वमावेद्यते । भित्तावित्यनेन निर्गमाभाववत्त्वं घोसते । भवतेसनेन बलात्कारो व्यज्यते॥ नायिकासखी नायकं वक्ति
सा गुणमयी खभावखच्छा सुतनुः करमहायता ।
अमिता बहुमत्रविदा भवता काश्मीरमालेव ॥ ६०३ ॥ सेति । गुणाः सौन्दर्यादयः । पक्षे गुणः सूत्रम् । खभावेन सहजतया शुद्धान्तःकरणा । पक्षे खभावोज्वला । करग्रहेण पाणिग्रहेण खाधीना । एवं च पातिव्रत्यमावेद्यते । पक्षे हस्तेन यदङ्गीकरणं तेनायत्ता । काश्मीरमालेच सुतनुः । एवं स्पृहणीयत्वं द्योत्सते । बहुविचारवता। अत्यन्तकलाकुशलेनेत्यर्थः । पक्षे बहुतरागमोक्तमत्रज्ञेन । एवं च बहुतरजपशालित्वं द्योत्यते । भवता भ्रमिता । एवं च त्वत्संगत्या कदापि नैतस्या विश्रान्तिरिति व्यज्यते । यद्वा सामान्यवनितासखी नायक वक्ति-करग्रहेण खाधीना । न तु द्रव्यादिलोभेनेति भावः । खभावखच्छेत्यनेन सरलत्वं व्यज्यते । बहुमत्रविदानेकप्रकारकविचारवता । एवं च कापव्यशालित्वं द्योत्यते । भ्रमं प्रापिता । एवं चेयं भ्रान्ता त्वामस्थिरप्रकृतिकं भजते, त्वं तु न किमपि वसु ददासीति व्यज्यते । अन्योऽपि मन्त्रवेत्ता कंचिजनं भ्रान्तं विधाय तदीयसर्वखापहारं करोतीति लौकिकम् ॥ नायको नायिका वति
सबीडस्मितसुभगे स्पृष्टास्पृष्टेव किंचिदपयान्ती।
अपसरसि सुन्दरि यथा यथा तथा स्पृशसि मम हृदयम् ६०४ सवीडेति । हे व्रीडासहितस्मितसुभगे, किंचिस्पृष्टा किंचिदस्पृष्टा । एतादृश्येव । मयेति भावः । आकस्मिकसंजातसंघटनेऽपि लोकमीतिवशादिति भावः । अत एव ब्रीडास्मितवत्ता नायिकायाः । अपसरन्ती त्वं यथा तथा सुन्दरि, अपसरसि तथा मम हृदयं स्पृशसि । एवं चेदानीमहं नानुग्राह्यस्त्वया चेत्तदा न मे प्राणाः स्थास्यन्तीति व्यज्यते । यद्वा स्पृष्टाप्यस्पृष्टैवाहमित्यपसरन्ती यथा यथापसरसि तथा मम हृदयं स्पृशसि । एवं च नाहं त्वया स्पृष्टेति वादिन्यपसरसि हृदयं च स्पृशसीत्यपसरणानर्थक्यम् , अत एह्यालिङ्गख मामिति व्यज्यते । 'स्पष्टीभूत्वेव किंचिदपयान्ती' इत्यपि पाठः । षष्ठी संपूज्य' इति पाठेऽपि प्रसवनिमित्तक एव ब्रीडास्मिते किंचित्षष्ठी संपूज्य । यथाकथंचिषष्ठी पूजयित्वेत्यर्थः । यथा यथा

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284